sutta » sn » sn35 » Saṁyutta Nikāya 35.70

Translators: sujato

Linked Discourses 35.70

7. Migajālavagga
7. With Migajāla

Upavāṇasandiṭṭhikasutta

Upavāna on What is Apparent in This Very Life

Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami …pe…
Then Venerable Upavāna went up to the Buddha …

ekamantaṁ nisinno kho āyasmā upavāṇo bhagavantaṁ etadavoca:
and said to him:

“‘sandiṭṭhiko dhammo, sandiṭṭhiko dhammo’ti, bhante, vuccati.
“Sir, they speak of ‘a teaching apparent in the present life’.

Kittāvatā nu kho, bhante, sandiṭṭhiko dhammo hoti, akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī”ti?
In what way is the teaching apparent in the present life, immediately effective, inviting inspection, relevant, so that sensible people can know it for themselves?”

“Idha pana, upavāṇa, bhikkhu cakkhunā rūpaṁ disvā rūpappaṭisaṁvedī ca hoti rūparāgappaṭisaṁvedī ca.
“Upavāna, take a mendicant who sees a sight with their eyes. They experience both the sight and the desire for the sight.

Santañca ajjhattaṁ rūpesu rāgaṁ ‘atthi me ajjhattaṁ rūpesu rāgo’ti pajānāti.
There is desire for sights in them, and they understand that.

Yaṁ taṁ, upavāṇa, bhikkhu cakkhunā rūpaṁ disvā rūpappaṭisaṁvedī ca hoti rūparāgappaṭisaṁvedī ca.
Since this is so,

Santañca ajjhattaṁ rūpesu rāgaṁ ‘atthi me ajjhattaṁ rūpesu rāgo’ti pajānāti.

Evampi kho, upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhi …pe….
this is how the teaching is apparent in the present life, immediately effective, inviting inspection, relevant, so that sensible people can know it for themselves.

Puna caparaṁ, upavāṇa, bhikkhu jivhāya rasaṁ sāyitvā rasappaṭisaṁvedī ca hoti rasarāgappaṭisaṁvedī ca.
Next, take a mendicant who hears … smells … tastes … touches …

Santañca ajjhattaṁ rasesu rāgaṁ ‘atthi me ajjhattaṁ rasesu rāgo’ti pajānāti.

Yaṁ taṁ, upavāṇa, bhikkhu jivhāya rasaṁ sāyitvā rasappaṭisaṁvedī ca hoti rasarāgappaṭisaṁvedī ca.

Santañca ajjhattaṁ rasesu rāgaṁ ‘atthi me ajjhattaṁ rasesu rāgo’ti pajānāti. Evampi kho, upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhi …pe….

Puna caparaṁ, upavāṇa, bhikkhu manasā dhammaṁ viññāya dhammappaṭisaṁvedī ca hoti dhammarāgappaṭisaṁvedī ca.
Next, take a mendicant who knows an idea with their mind. They experience both the idea and the desire for the idea.

Santañca ajjhattaṁ dhammesu rāgaṁ ‘atthi me ajjhattaṁ dhammesu rāgo’ti pajānāti.
There is desire for ideas in them, and they understand that.

Yaṁ taṁ, upavāṇa, bhikkhu manasā dhammaṁ viññāya dhammappaṭisaṁvedī ca hoti dhammarāgappaṭisaṁvedī ca.
Since this is so,

Santañca ajjhattaṁ dhammesu rāgaṁ ‘atthi me ajjhattaṁ dhammesu rāgo’ti pajānāti.

Evampi kho, upavāṇa, sandiṭṭhiko dhammo hoti …pe… paccattaṁ veditabbo viññūhi …pe….
this is how the teaching is apparent in the present life, immediately effective, inviting inspection, relevant, so that sensible people can know it for themselves.

Idha pana, upavāṇa, bhikkhu cakkhunā rūpaṁ disvā rūpappaṭisaṁvedī ca hoti, no ca rūparāgappaṭisaṁvedī.
Take a mendicant who sees a sight with their eyes. They experience the sight but no desire for the sight.

Asantañca ajjhattaṁ rūpesu rāgaṁ ‘natthi me ajjhattaṁ rūpesu rāgo’ti pajānāti.
There is no desire for sights in them, and they understand that.

Yaṁ taṁ, upavāṇa, bhikkhu cakkhunā rūpaṁ disvā rūpappaṭisaṁvedīhi kho hoti, no ca rūparāgappaṭisaṁvedī.
Since this is so,

Asantañca ajjhattaṁ rūpesu rāgaṁ ‘natthi me ajjhattaṁ rūpesu rāgo’ti pajānāti.

Evampi kho, upavāṇa, sandiṭṭhiko dhammo hoti, akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhi …pe….
this is how the teaching is apparent in the present life, immediately effective, inviting inspection, relevant, so that sensible people can know it for themselves.

Puna caparaṁ, upavāṇa, bhikkhu jivhāya rasaṁ sāyitvā rasappaṭisaṁvedīhi kho hoti, no ca rasarāgappaṭisaṁvedī. Asantañca ajjhattaṁ rasesu rāgaṁ ‘natthi me ajjhattaṁ rasesu rāgo’ti pajānāti …pe….
Next, take a mendicant who hears … smells … tastes … touches …

Puna caparaṁ, upavāṇa, bhikkhu manasā dhammaṁ viññāya dhammappaṭisaṁvedīhi kho hoti, no ca dhammarāgappaṭisaṁvedī.

Asantañca ajjhattaṁ dhammesu rāgaṁ ‘natthi me ajjhattaṁ dhammesu rāgo’ti pajānāti.

Yaṁ taṁ, upavāṇa, bhikkhu manasā dhammaṁ viññāya dhammappaṭisaṁvedīhi kho hoti, no ca dhammarāgappaṭisaṁvedī.
Next, take a mendicant who knows an idea with their mind. They experience the idea but no desire for the idea.

Asantañca ajjhattaṁ dhammesu rāgaṁ ‘natthi me ajjhattaṁ dhammesu rāgo’ti pajānāti.
There is no desire for ideas in them, and they understand that.

Evampi kho, upavāṇa, sandiṭṭhiko dhammo hoti, akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī”ti.
Since this is so, this is how the teaching is apparent in the present life, immediately effective, inviting inspection, relevant, so that sensible people can know it for themselves.”

Aṭṭhamaṁ.