sutta » sn » sn35 » Saṁyutta Nikāya 35.90

Translators: sujato

Linked Discourses 35.90

9. Channavagga
9. With Channa

Paṭhamaejāsutta

Turbulence (1st)

“Ejā, bhikkhave, rogo, ejā gaṇḍo, ejā sallaṁ.
“Mendicants, turbulence is a disease, a boil, a dart.

Tasmātiha, bhikkhave, tathāgato anejo viharati vītasallo.
That’s why the Realized One lives unperturbed, with dart drawn out.

Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya ‘anejo vihareyyaṁ vītasallo’ti,
Now, a mendicant might wish: ‘May I live unperturbed, with dart drawn out.’

cakkhuṁ na maññeyya, cakkhusmiṁ na maññeyya, cakkhuto na maññeyya, cakkhu meti na maññeyya;
So let them not conceive anything to be the eye, let them not conceive it in the eye, let them not conceive it as the eye, let them not conceive that ‘the eye is mine.’

rūpe na maññeyya, rūpesu na maññeyya, rūpato na maññeyya, rūpā meti na maññeyya;
Let them not conceive sights …

cakkhuviññāṇaṁ na maññeyya, cakkhuviññāṇasmiṁ na maññeyya, cakkhuviññāṇato na maññeyya, cakkhuviññāṇaṁ meti na maññeyya;
eye consciousness …

cakkhusamphassaṁ na maññeyya, cakkhusamphassasmiṁ na maññeyya, cakkhusamphassato na maññeyya, cakkhusamphasso meti na maññeyya.
eye contact …

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya.
Let them not conceive anything to be the pleasant, painful, or neutral feeling that arises conditioned by eye contact. Let them not conceive it in that, let them not conceive it as that, and let them not conceive that ‘that is mine.’

Sotaṁ na maññeyya …pe…
Let them not conceive anything to be the ear …

ghānaṁ na maññeyya …pe…
nose …

jivhaṁ na maññeyya, jivhāya na maññeyya, jivhāto na maññeyya, jivhā meti na maññeyya;
tongue …

rase na maññeyya …pe…

jivhāviññāṇaṁ na maññeyya …pe…

jivhāsamphassaṁ na maññeyya …pe…

yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya.

Kāyaṁ na maññeyya …pe…
body …

manaṁ na maññeyya, manasmiṁ na maññeyya, manato na maññeyya, mano meti na maññeyya;
mind …

dhamme na maññeyya …pe…
ideas …

mano viññāṇaṁ …pe…
mind consciousness …

manosamphassaṁ …pe…
mind contact …

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya;
Let them not conceive anything to be the pleasant, painful, or neutral feeling that arises conditioned by mind contact. Let them not conceive it in that, let them not conceive it as that, and let them not conceive that ‘that is mine.’

sabbaṁ na maññeyya, sabbasmiṁ na maññeyya, sabbato na maññeyya, sabbaṁ meti na maññeyya.
Let them not conceive anything to be all, let them not conceive it in all, let them not conceive it as all, let them not conceive that ‘all is mine’.

So evaṁ amaññamāno na kiñcipi loke upādiyati.
Not conceiving, they don’t grasp at anything in the world.

Anupādiyaṁ na paritassati. Aparitassaṁ paccattaññeva parinibbāyati.
Not grasping, they’re not anxious. Not being anxious, they personally become extinguished.

‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyā’ti pajānātī”ti.
They understand: ‘Rebirth is ended, the spiritual journey has been completed, what had to be done has been done, there is no return to any state of existence.’”

Sattamaṁ.