sutta » sn » sn35 » Saṁyutta Nikāya 35.100

Translators: sujato

Linked Discourses 35.100

10. Saḷavagga
10. The Sixes

Paṭisallānasutta

Retreat

“Paṭisallāne, bhikkhave, yogamāpajjatha.
“Mendicants, meditate in retreat.

Paṭisallīno, bhikkhave, bhikkhu yathābhūtaṁ pajānāti.
A mendicant in retreat truly understands.

Kiñca yathābhūtaṁ pajānāti?
What do they truly understand?

‘Cakkhu aniccan’ti yathābhūtaṁ pajānāti;
They truly understand that the eye is impermanent.

‘rūpā aniccā’ti yathābhūtaṁ pajānāti;
They truly understand that sights …

‘cakkhuviññāṇaṁ aniccan’ti yathābhūtaṁ pajānāti;
eye consciousness …

‘cakkhusamphasso anicco’ti yathābhūtaṁ pajānāti …pe…
eye contact …

‘yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccan’ti yathābhūtaṁ pajānāti.
the pleasant, painful, or neutral feeling that arises conditioned by mind contact is impermanent.

Paṭisallāne, bhikkhave, yogamāpajjatha.
Mendicants, meditate in retreat.

Paṭisallīno, bhikkhave, bhikkhu yathābhūtaṁ pajānātī”ti.
A mendicant in retreat truly understands.”

Sattamaṁ.