sutta » sn » sn35 » Saṁyutta Nikāya 35.137

Translators: sujato

Linked Discourses 35.137

14. Devadahavagga
14. At Devadaha

Dutiyarūpārāmasutta

Liking Sights (2nd)

“Rūpārāmā, bhikkhave, devamanussā rūparatā rūpasammuditā.
“Mendicants, gods and humans like sights, they love them and enjoy them.

Rūpavipariṇāmavirāganirodhā dukkhā, bhikkhave, devamanussā viharanti.
But when sights perish, fade away, and cease, gods and humans live in suffering. …

Saddārāmā …

gandhārāmā …

rasārāmā …

phoṭṭhabbārāmā …

dhammārāmā, bhikkhave, devamanussā dhammaratā dhammasammuditā.

Dhammavipariṇāmavirāganirodhā dukkhā, bhikkhave, devamanussā viharanti.

Tathāgato ca, bhikkhave, arahaṁ sammāsambuddho rūpānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na rūpārāmo na rūparato na rūpasammudito.
The Realized One has truly understood the origin, ending, gratification, drawback, and escape of sights, so he doesn’t like, love, or enjoy them.

Rūpavipariṇāmavirāganirodhā sukho, bhikkhave, tathāgato viharati.
When sights perish, fade away, and cease, the Realized One lives happily. …”

Saddānaṁ …

gandhānaṁ …

rasānaṁ …

phoṭṭhabbānaṁ …

dhammānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na dhammārāmo na dhammarato na dhammasammudito.

Dhammavipariṇāmavirāganirodhā sukho, bhikkhave, tathāgato viharatī”ti.

Catutthaṁ.