sutta » sn » sn35 » Saṁyutta Nikāya 35.162

Translators: sujato

Linked Discourses 35.162

16. Nandikkhayavagga
16. The End of Relishing

Koṭṭhikaaniccasutta

With Koṭṭhita on Impermanence

Atha kho āyasmā mahākoṭṭhiko yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho āyasmā koṭṭhiko bhagavantaṁ etadavoca:
Then Venerable Mahākoṭṭhita went up to the Buddha … and asked him,

“sādhu me, bhante, bhagavā saṅkhittena dhammaṁ desetu, yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti.
“Sir, may the Buddha please teach me Dhamma in brief. When I’ve heard it, I’ll live alone, withdrawn, diligent, keen, and resolute.”

“Yaṁ kho, koṭṭhika, aniccaṁ tatra te chando pahātabbo.
“Koṭṭhita, you should give up desire for what is impermanent.

Kiñca, koṭṭhika, aniccaṁ?
And what is impermanent?

Cakkhu kho, koṭṭhika, aniccaṁ; tatra te chando pahātabbo.
The eye,

Rūpā aniccā; tatra te chando pahātabbo.
sights,

Cakkhuviññāṇaṁ aniccaṁ; tatra te chando pahātabbo.
eye consciousness,

Cakkhusamphasso anicco; tatra te chando pahātabbo.
and eye contact are impermanent: you should give up desire for them.

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ; tatra te chando pahātabbo …pe…
The pleasant, painful, or neutral feeling that arises conditioned by eye contact is also impermanent: you should give up desire for it.

jivhā aniccā; tatra te chando pahātabbo.
The ear … nose … tongue … body …

Rasā aniccā; tatra te chando pahātabbo.

Jivhāviññāṇaṁ aniccaṁ; tatra te chando pahātabbo.

Jivhāsamphasso anicco; tatra te chando pahātabbo.

Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ; tatra te chando pahātabbo …pe…

mano anicco; tatra te chando pahātabbo.
The mind,

Dhammā aniccā; tatra te chando pahātabbo.
ideas,

Manoviññāṇaṁ aniccaṁ; tatra te chando pahātabbo.
mind consciousness,

Manosamphasso anicco; tatra te chando pahātabbo.
and mind contact are impermanent: you should give up desire for them.

Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ; tatra te chando pahātabbo.
The pleasant, painful, or neutral feeling that arises conditioned by mind contact is also impermanent: you should give up desire for it.

Yaṁ kho, koṭṭhika, aniccaṁ tatra te chando pahātabbo”ti.
Koṭṭhita, you should give up desire for what is impermanent.”

Sattamaṁ.