sutta » sn » sn35 » Saṁyutta Nikāya 35.204

Translators: sujato

Linked Discourses 35.204

17. Saṭṭhipeyyālavagga
17. Sixty Abbreviated Texts

Ajjhattātītayadaniccasutta

The Interior and What’s Impermanent in the Past

“Cakkhu, bhikkhave, aniccaṁ atītaṁ.
“Mendicants, in the past the eye, ear, nose, tongue, body, and mind were impermanent.

Yadaniccaṁ, taṁ dukkhaṁ.
What’s impermanent is suffering.

Yaṁ dukkhaṁ, tadanattā.
What’s suffering is not-self.

Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ …pe…
And what’s not-self should be truly seen with right understanding like this: ‘This is not mine, I am not this, this is not my self.’ …”

jivhā aniccā atītā.

Yadaniccaṁ, taṁ dukkhaṁ.

Yaṁ dukkhaṁ, tadanattā.

Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ …pe…

mano anicco atīto.

Yadaniccaṁ, taṁ dukkhaṁ.

Yaṁ dukkhaṁ, tadanattā.

Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ …pe…

nāparaṁ itthattāyāti pajānātī”ti.