sutta » sn » sn35 » Saṁyutta Nikāya 35.219–221

Translators: sujato

Linked Discourses 35.219–221

17. Saṭṭhipeyyālavagga
17. Sixty Abbreviated Texts

Bāhirātītādiyadanattasutta

The Exterior and What’s Not-Self in the Three Times

“Rūpā, bhikkhave, anattā atītā anāgatā paccuppannā.
“Mendicants, in the past … future … present sights, sounds, smells, tastes, touches, and ideas are not-self.

Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
And what’s not-self should be truly seen with right understanding like this: ‘This is not mine, I am not this, this is not my self.’ …”

Saddā …

gandhā …

rasā …

phoṭṭhabbā …

dhammā anattā atītā anāgatā paccuppannā.

Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ …pe…

nāparaṁ itthattāyāti pajānātī”ti.