sutta » sn » sn38 » Saṁyutta Nikāya 38.10

Translators: sujato

Linked Discourses 38.10

1. Jambukhādakavagga
1. With Jambukhādaka

Taṇhāpañhāsutta

A Question About Craving

“‘Taṇhā, taṇhā’ti, āvuso sāriputta, vuccati.
“Reverend Sāriputta, they speak of this thing called ‘craving’.

Katamā nu kho, āvuso, taṇhā”ti?
What is craving?”

“Tisso imā, āvuso, taṇhā.
“Reverend, there are these three cravings.

Kāmataṇhā, bhavataṇhā, vibhavataṇhā—
Craving for sensual pleasures, craving to continue existence, and craving to end existence.

imā kho, āvuso, tisso taṇhā”ti.
These are the three cravings.”

“Atthi panāvuso, maggo atthi paṭipadā, etāsaṁ taṇhānaṁ pahānāyā”ti?
“But, reverend, is there a path and a practice for completely understanding these cravings?”

“Atthi kho, āvuso, maggo atthi paṭipadā, etāsaṁ taṇhānaṁ pahānāyā”ti.
“There is.” …

“Katamo panāvuso, maggo katamā paṭipadā, etāsaṁ taṇhānaṁ pahānāyā”ti?

“Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etāsaṁ taṇhānaṁ pahānāya, seyyathidaṁ—

sammādiṭṭhi …pe… sammāsamādhi.

Ayaṁ kho, āvuso, maggo ayaṁ paṭipadā, etāsaṁ taṇhānaṁ pahānāyā”ti.

“Bhaddako, āvuso, maggo bhaddikā paṭipadā, etāsaṁ taṇhānaṁ pahānāya.

Alañca panāvuso sāriputta, appamādāyā”ti.

Dasamaṁ.