sutta » sn » sn46 » Saṁyutta Nikāya 46.4

Translators: sujato

Linked Discourses 46.4

1. Pabbatavagga
1. Mountains

Vatthasutta

Clothes

Ekaṁ samayaṁ āyasmā sāriputto sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time Venerable Sāriputta was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tatra kho āyasmā sāriputto bhikkhū āmantesi:
There Sāriputta addressed the mendicants:

“āvuso bhikkhavo”ti.
“Reverends, mendicants!”

“Āvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ.
“Reverend,” they replied.

Āyasmā sāriputto etadavoca:
Sāriputta said this:

“Sattime, āvuso, bojjhaṅgā.
“There are these seven awakening factors.

Katame satta?
What seven?

Satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo—
The awakening factors of mindfulness, investigation of principles, energy, rapture, tranquility, immersion, and equanimity.

ime kho, āvuso, satta bojjhaṅgā.
These are the seven awakening factors.

Imesaṁ khvāhaṁ, āvuso, sattannaṁ bojjhaṅgānaṁ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṁ viharituṁ, tena tena bojjhaṅgena pubbaṇhasamayaṁ viharāmi;
In the morning, I meditate on whichever of these seven awakening factors I want.

yena yena bojjhaṅgena ākaṅkhāmi majjhanhikaṁ samayaṁ viharituṁ, tena tena bojjhaṅgena majjhanhikaṁ samayaṁ viharāmi;
At midday,

yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaṁ viharituṁ, tena tena bojjhaṅgena sāyanhasamayaṁ viharāmi.
and in the evening, I meditate on whichever of these seven awakening factors I want.

Satisambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti, tiṭṭhantañca naṁ ‘tiṭṭhatī’ti pajānāmi.
If it’s the awakening factor of mindfulness, I know that it’s limitless and that it’s properly implemented. While it remains I understand that it remains.

Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmi …pe…
And if it subsides in me I understand the specific reason it subsides. …

upekkhāsambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti, tiṭṭhantañca naṁ ‘tiṭṭhatī’ti pajānāmi.
If it’s the awakening factor of equanimity, I know that it’s limitless and that it’s properly implemented. While it remains I understand that it remains.

Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmi.
And if it subsides I understand the specific reason it subsides.

Seyyathāpi, āvuso, rañño vā rājamahāmattassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro assa.
Suppose that a ruler or their minister had a chest full of garments of different colors.

So yaññadeva dussayugaṁ ākaṅkheyya pubbaṇhasamayaṁ pārupituṁ, taṁ tadeva dussayugaṁ pubbaṇhasamayaṁ pārupeyya;
In the morning, they’d don whatever pair of garments they wanted.

yaññadeva dussayugaṁ ākaṅkheyya majjhanhikaṁ samayaṁ pārupituṁ, taṁ tadeva dussayugaṁ majjhanhikaṁ samayaṁ pārupeyya;
At midday,

yaññadeva dussayugaṁ ākaṅkheyya sāyanhasamayaṁ pārupituṁ, taṁ tadeva dussayugaṁ sāyanhasamayaṁ pārupeyya.
and in the evening, they’d don whatever pair of garments they wanted.

Evameva khvāhaṁ, āvuso, imesaṁ sattannaṁ bojjhaṅgānaṁ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṁ viharituṁ, tena tena bojjhaṅgena pubbaṇhasamayaṁ viharāmi;
In the same way, in the morning,

yena yena bojjhaṅgena ākaṅkhāmi majjhanhikaṁ samayaṁ viharituṁ, tena tena bojjhaṅgena majjhanhikaṁ samayaṁ viharāmi;
at midday,

yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaṁ viharituṁ, tena tena bojjhaṅgena sāyanhasamayaṁ viharāmi.
and in the evening, I meditate on whichever of these seven awakening factors I want.

Satisambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti, tiṭṭhantañca naṁ ‘tiṭṭhatī’ti pajānāmi.
If it’s the awakening factor of mindfulness, I know that it’s limitless and that it’s properly implemented. While it remains I understand that it remains.

Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmi …pe…
And if it subsides I understand the specific reason it subsides. …

upekkhāsambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti, tiṭṭhantañca naṁ ‘tiṭṭhatī’ti pajānāmi.
If it’s the awakening factor of equanimity, I know that it’s limitless and that it’s properly implemented. While it remains I understand that it remains.

Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmī”ti.
And if it subsides I understand the specific reason it subsides.”

Catutthaṁ.