sutta » sn » sn47 » Saṁyutta Nikāya 47.29

Translators: sujato

Linked Discourses 47.29

3. Sīlaṭṭhitivagga
3. Ethics and Duration

Sirivaḍḍhasutta

With Sirivaḍḍha

Ekaṁ samayaṁ āyasmā ānando rājagahe viharati veḷuvane kalandakanivāpe.
At one time Venerable Ānanda was staying near Rājagaha, in the Bamboo Grove, the squirrels’ feeding ground.

Tena kho pana samayena sirivaḍḍho gahapati ābādhiko hoti dukkhito bāḷhagilāno.
Now at that time the householder Sirivaḍḍha was sick, suffering, gravely ill.

Atha kho sirivaḍḍho gahapati aññataraṁ purisaṁ āmantesi:
Then he addressed a man:

“ehi tvaṁ, ambho purisa, yenāyasmā ānando tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda:
“Please, mister, go to Venerable Ānanda, and in my name bow with your head to his feet. Say to him:

‘sirivaḍḍho, bhante, gahapati ābādhiko dukkhito bāḷhagilāno.
‘Sir, the householder Sirivaḍḍha is sick, suffering, gravely ill.

So āyasmato ānandassa pāde sirasā vandatī’ti.
He bows with his head to your feet.’

Evañca vadehi:
And then say:

‘sādhu kira, bhante, āyasmā ānando yena sirivaḍḍhassa gahapatissa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā’”ti.
‘Sir, please visit him at his home out of compassion.’”

“Evaṁ, bhante”ti kho so puriso sirivaḍḍhassa gahapatissa paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso āyasmantaṁ ānandaṁ etadavoca:
“Yes, sir,” that man replied. He did as Sirivaḍḍha asked.

“sirivaḍḍho, bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so āyasmato ānandassa pāde sirasā vandati.

Evañca vadeti:

‘sādhu kira, bhante, āyasmā ānando yena sirivaḍḍhassa gahapatissa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā’”ti.

Adhivāsesi kho āyasmā ānando tuṇhībhāvena.
Ānanda consented with silence.

Atha kho āyasmā ānando pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena sirivaḍḍhassa gahapatissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā ānando sirivaḍḍhaṁ gahapatiṁ etadavoca:
Then Venerable Ānanda robed up in the morning and, taking his bowl and robe, went to the home of the householder Sirivaḍḍha, sat down on the seat spread out, and said to him:

“kacci te, gahapati, khamanīyaṁ kacci yāpanīyaṁ, kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṁ paññāyati, no abhikkamo”ti?
“I hope you’re keeping well, householder; I hope you’re getting by. And I hope the pain is fading, not growing, that its fading is evident, not its growing.”

“Na me, bhante, khamanīyaṁ na yāpanīyaṁ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṁ paññāyati, no paṭikkamo”ti.
“Sir, I’m not keeping well, I’m not getting by. The pain is terrible and growing, not fading; its growing is evident, not its fading.”

“Tasmātiha te, gahapati, evaṁ sikkhitabbaṁ:
“So you should train like this:

‘kāye kāyānupassī viharissāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ;
‘I’ll meditate observing an aspect of the body—keen, aware, and mindful, rid of covetousness and displeasure for the world.

vedanāsu …pe…
I’ll meditate on an aspect of feelings …

citte …pe…
mind …

dhammesu dhammānupassī viharissāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassan’ti.
principles—keen, aware, and mindful, rid of covetousness and displeasure for the world.’

Evañhi te, gahapati, sikkhitabban”ti.
That’s how you should train.”

“Yeme, bhante, bhagavatā cattāro satipaṭṭhānā desitā saṁvijjanti, te dhammā mayi, ahañca tesu dhammesu sandissāmi.
“These four kinds of mindfulness meditation that were taught by the Buddha are found in me, and I exhibit them.

Ahañhi, bhante, kāye kāyānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ;
For I meditate observing an aspect of the body—keen, aware, and mindful, rid of covetousness and displeasure for the world.

vedanāsu …pe…
I meditate observing an aspect of feelings …

citte …pe…
mind …

dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
principles—keen, aware, and mindful, rid of covetousness and displeasure for the world.

Yāni cimāni, bhante, bhagavatā pañcorambhāgiyāni saṁyojanāni desitāni, nāhaṁ, bhante, tesaṁ kiñci attani appahīnaṁ samanupassāmī”ti.
And of the five lower fetters taught by the Buddha, I don’t see any that I haven’t given up.”

“Lābhā te, gahapati, suladdhaṁ te, gahapati.
“You’re fortunate, householder, so very fortunate!

Anāgāmiphalaṁ tayā, gahapati, byākatan”ti.
You have declared the fruit of non-return.”

Navamaṁ.