sutta » sn » sn55 » Saṁyutta Nikāya 55.4

Translators: sujato

Linked Discourses 55.4

1. Veḷudvāravagga
1. At Bamboo Gate

Paṭhamasāriputtasutta

With Sāriputta (1st)

Ekaṁ samayaṁ āyasmā ca sāriputto āyasmā ca ānando sāvatthiyaṁ viharanti jetavane anāthapiṇḍikassa ārāme.
At one time Venerable Sāriputta was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Atha kho āyasmā ānando sāyanhasamayaṁ paṭisallānā vuṭṭhito …pe… ekamantaṁ nisinno kho āyasmā ānando āyasmantaṁ sāriputtaṁ etadavoca:
Then in the late afternoon, Venerable Ānanda came out of retreat … and said to Sāriputta:

“katinaṁ nu kho, āvuso sāriputta, dhammānaṁ samannāgamanahetu evamayaṁ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā”ti?
“Reverend, how many things do people have to possess in order for the Buddha to declare that they’re a stream-enterer, not liable to be reborn in the underworld, bound for awakening?”

“Catunnaṁ kho, āvuso, dhammānaṁ samannāgamanahetu evamayaṁ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.
“Reverend, people have to possess four things in order for the Buddha to declare that they’re a stream-enterer, not liable to be reborn in the underworld, bound for awakening.

Katamesaṁ catunnaṁ?
What four?

Idhāvuso, ariyasāvako buddhe aveccappasādena samannāgato hoti—
It’s when a noble disciple has experiential confidence in the Buddha …

itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavāti.

Dhamme …pe…
the teaching …

saṅghe …pe…
the Saṅgha …

ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.
And they have the ethical conduct loved by the noble ones … leading to immersion.

Imesaṁ kho, āvuso, catunnaṁ dhammānaṁ samannāgamanahetu evamayaṁ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā”ti.
People have to possess these four things in order for the Buddha to declare that they’re a stream-enterer, not liable to be reborn in the underworld, bound for awakening.”

Catutthaṁ.