sutta » sn » sn55 » Saṁyutta Nikāya 55.26

Translators: sujato

Linked Discourses 55.26

3. Saraṇānivagga
3. About Sarakāni

Paṭhamaanāthapiṇḍikasutta

Anāthapiṇḍika (1st)

Sāvatthinidānaṁ.
At Sāvatthī.

Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno.
Now at that time the householder Anāthapiṇḍika was sick, suffering, gravely ill.

Atha kho anāthapiṇḍiko gahapati aññataraṁ purisaṁ āmantesi:
Then he addressed a man,

“ehi tvaṁ, ambho purisa, yenāyasmā sāriputto tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vanda:
“Please, mister, go to Venerable Sāriputta, and in my name bow with your head to his feet. Say to him:

‘anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno.
‘Sir, the householder Anāthapiṇḍika is sick, suffering, gravely ill.

So āyasmato sāriputtassa pāde sirasā vandatī’ti.
He bows with his head to your feet.’

Evañca vadehi:
And then say:

‘sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā’”ti.
‘Sir, please visit him at his home out of compassion.’”

“Evaṁ, bhante”ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ sāriputtaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso āyasmantaṁ sāriputtaṁ etadavoca:
“Yes, sir,” that man replied. He did as Anāthapiṇḍika asked.

“Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno.

So āyasmato sāriputtassa pāde sirasā vandati.

Evañca vadati:

‘sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā’”ti.

Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.
Sāriputta consented with silence.

Atha kho āyasmā sāriputto pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā sāriputto anāthapiṇḍikaṁ gahapatiṁ etadavoca:
Then Venerable Sāriputta robed up in the morning and, taking his bowl and robe, went with Venerable Ānanda as his second monk to Anāthapiṇḍika’s home. He sat down on the seat spread out, and said to Anāthapiṇḍika,

“kacci te, gahapati, khamanīyaṁ kacci yāpanīyaṁ? Kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṁ paññāyati, no abhikkamo”ti?
“I hope you’re keeping well, householder; I hope you’re getting by. And I hope the pain is fading, not growing, that its fading is evident, not its growing.”

“Na me, bhante, khamanīyaṁ, na yāpanīyaṁ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṁ paññāyati, no paṭikkamo”ti.
“Sir, I’m not keeping well, I’m not getting by. The pain is terrible and growing, not fading; its growing is evident, not its fading.”

“Yathārūpena kho, gahapati, buddhe appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tathārūpo te buddhe appasādo natthi.
“Householder, you don’t have the distrust in the Buddha that causes an unlearned ordinary person to be reborn—when their body breaks up, after death—in a place of loss, a bad place, the underworld, hell.

Atthi ca kho te, gahapati, buddhe aveccappasādo—
And you have experiential confidence in the Buddha:

itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavāti.
‘That Blessed One is perfected, a fully awakened Buddha, accomplished in knowledge and conduct, holy, knower of the world, supreme guide for those who wish to train, teacher of gods and humans, awakened, blessed.’

Tañca pana te buddhe aveccappasādaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.
Seeing in yourself that experiential confidence in the Buddha, that pain may die down on the spot.

Yathārūpena kho, gahapati, dhamme appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te dhamme appasādo natthi.
You don’t have the distrust in the teaching that causes an unlearned ordinary person to be reborn—when their body breaks up, after death—in a place of loss, a bad place, the underworld, hell.

Atthi ca kho te, gahapati, dhamme aveccappasādo—
And you have experiential confidence in the teaching:

svākkhāto bhagavatā dhammo …pe… paccattaṁ veditabbo viññūhīti.
‘The teaching is well explained by the Buddha—apparent in the present life, immediately effective, inviting inspection, relevant, so that sensible people can know it for themselves.’

Tañca pana te dhamme aveccappasādaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.
Seeing in yourself that experiential confidence in the teaching, that pain may die down on the spot.

Yathārūpena kho, gahapati, saṅghe appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te saṅghe appasādo natthi.
You don’t have the distrust in the Saṅgha that causes an unlearned ordinary person to be reborn—when their body breaks up, after death—in a place of loss, a bad place, the underworld, hell.

Atthi ca kho te, gahapati, saṅghe aveccappasādo—
And you have experiential confidence in the Saṅgha:

suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṁ puññakkhettaṁ lokassāti.
‘The Saṅgha of the Buddha’s disciples is practicing the way that’s good, direct, systematic, and proper. It consists of the four pairs, the eight individuals. This Saṅgha of the Buddha’s disciples is worthy of offerings dedicated to the gods, worthy of hospitality, worthy of a religious donation, and worthy of veneration with joined palms. It is the supreme field of merit for the world.’

Tañca pana te saṅghe aveccappasādaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.
Seeing in yourself that experiential confidence in the Saṅgha, that pain may die down on the spot.

Yathārūpena kho, gahapati, dussīlyena samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpaṁ te dussīlyaṁ natthi.
You don’t have the unethical conduct that causes an unlearned ordinary person to be reborn—when their body breaks up, after death—in a place of loss, a bad place, the underworld, hell.

Atthi ca kho te, gahapati, ariyakantāni sīlāni … pe samādhisaṁvattanikāni.
Your ethical conduct is loved by the noble ones, unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion.

Tāni ca pana te ariyakantāni sīlāni attani samanupassato ṭhānaso vedanā paṭippassambheyya.
Seeing in yourself that ethical conduct loved by the noble ones, that pain may die down on the spot.

Yathārūpāya kho, gahapati, micchādiṭṭhiyā samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpā te micchādiṭṭhi natthi.
You don’t have the wrong view that causes an unlearned ordinary person to be reborn—when their body breaks up, after death—in a place of loss, a bad place, the underworld, hell.

Atthi ca kho te, gahapati, sammādiṭṭhi.
You have right view.

Tañca pana te sammādiṭṭhiṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.
Seeing in yourself that right view, that pain may die down on the spot.

Yathārūpena kho, gahapati, micchāsaṅkappena samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te micchāsaṅkappo natthi.
You don’t have the wrong thought …

Atthi ca kho te, gahapati, sammāsaṅkappo.

Tañca pana te sammāsaṅkappaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

Yathārūpāya kho, gahapati, micchāvācāya samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpā te micchāvācā natthi.
wrong speech …

Atthi ca kho te, gahapati, sammāvācā.

Tañca pana te sammāvācaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

Yathārūpena kho, gahapati, micchākammantena samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te micchākammanto natthi.
wrong action …

Atthi ca kho te, gahapati, sammākammanto.

Tañca pana te sammākammantaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

Yathārūpena kho, gahapati, micchāājīvena samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te micchāājīvo natthi.
wrong livelihood …

Atthi ca kho te, gahapati, sammāājīvo.

Tañca pana te sammāājīvaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

Yathārūpena kho, gahapati, micchāvāyāmena samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te micchāvāyāmo natthi.
wrong effort …

Atthi ca kho te, gahapati, sammāvāyāmo.

Tañca pana te sammāvāyāmaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

Yathārūpāya kho, gahapati, micchāsatiyā samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpā te micchāsati natthi.
wrong mindfulness …

Atthi ca kho te, gahapati, sammāsati.

Tañca pana te sammāsatiṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

Yathārūpena kho, gahapati, micchāsamādhinā samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te micchāsamādhi natthi.
wrong immersion …

Atthi ca kho te, gahapati, sammāsamādhi.

Tañca pana te sammāsamādhiṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

Yathārūpena kho, gahapati, micchāñāṇena samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpaṁ te micchāñāṇaṁ natthi.
wrong knowledge …

Atthi ca kho te, gahapati, sammāñāṇaṁ.

Tañca pana te sammāñāṇaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

Yathārūpāya kho, gahapati, micchāvimuttiyā samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpā te micchāvimutti natthi.
wrong freedom …

Atthi ca kho te, gahapati, sammāvimutti.
You have right freedom.

Tañca pana te sammāvimuttiṁ attani samanupassato ṭhānaso vedanā paṭippassambheyyā”ti.
Seeing in yourself that right freedom, that pain may die down on the spot.”

Atha kho anāthapiṇḍikassa gahapatissa ṭhānaso vedanā paṭippassambhiṁsu.
And then Anāthapiṇḍika’s pain died down on the spot.

Atha kho anāthapiṇḍiko gahapati āyasmantañca sāriputtaṁ āyasmantañca ānandaṁ sakeneva thālipākena parivisi.
Then he served Sāriputta and Ānanda from his own dish.

Atha kho anāthapiṇḍiko gahapati āyasmantaṁ sāriputtaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcāsanaṁ gahetvā ekamantaṁ nisīdi.
When Sāriputta had eaten and washed his hand and bowl, Anāthapiṇḍika took a low seat and sat to one side.

Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ āyasmā sāriputto imāhi gāthāhi anumodi:
Venerable Sāriputta expressed his appreciation to him with these verses.

“Yassa saddhā tathāgate,
“Whoever has faith in the Realized One,

acalā suppatiṭṭhitā;
unwavering and well grounded;

Sīlañca yassa kalyāṇaṁ,
whose ethical conduct is good,

ariyakantaṁ pasaṁsitaṁ.
praised and loved by the noble ones;

Saṅghe pasādo yassatthi,
who has confidence in the Saṅgha,

ujubhūtañca dassanaṁ;
and correct view:

Adaliddoti taṁ āhu,
they’re said to be prosperous,

amoghaṁ tassa jīvitaṁ.
their life is not in vain.

Tasmā saddhañca sīlañca,
So let the wise devote themselves

pasādaṁ dhammadassanaṁ;
to faith, ethical behaviour,

Anuyuñjetha medhāvī,
confidence, and insight into the teaching,

saraṁ buddhānasāsanan”ti.
remembering the instructions of the Buddhas.”

Atha kho āyasmā sāriputto anāthapiṇḍikaṁ gahapatiṁ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.
After expressing his appreciation to Anāthapiṇḍika with these verses, Sāriputta got up from his seat and left.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:
Then Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,

“handa kuto nu tvaṁ, ānanda, āgacchasi divādivassā”ti?
“So, Ānanda, where are you coming from in the middle of the day?”

“Āyasmatā, bhante, sāriputtena anāthapiṇḍiko gahapati iminā ca iminā ca ovādena ovadito”ti.
“Sir, Venerable Sāriputta advised the householder Anāthapiṇḍika in this way and that.”

“Paṇḍito, ānanda, sāriputto;
“Sāriputta is astute, Ānanda.

mahāpañño, ānanda, sāriputto, yatra hi nāma cattāri sotāpattiyaṅgāni dasahākārehi vibhajissatī”ti.
He has great wisdom, since he can analyze the four factors of stream-entry in ten respects.”

Chaṭṭhaṁ.