sutta » sn » sn55 » Saṁyutta Nikāya 55.30

Translators: sujato

Linked Discourses 55.30

3. Saraṇānivagga
3. About Sarakāni

Nandakalicchavisutta

With Nandaka the Licchavi

Ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ.
At one time the Buddha was staying near Vesālī, at the Great Wood, in the hall with the peaked roof.

Atha kho nandako licchavimahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho nandakaṁ licchavimahāmattaṁ bhagavā etadavoca:
Then Nandaka the Licchavi minister went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

“Catūhi kho, nandaka, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.
“Nandaka, a noble disciple who has four things is a stream-enterer, not liable to be reborn in the underworld, bound for awakening.

Katamehi catūhi?
What four?

Idha, nandaka, ariyasāvako buddhe aveccappasādena samannāgato hoti—
It’s when a noble disciple has experiential confidence in the Buddha …

itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavāti.

Dhamme …pe…
the teaching …

saṅghe …pe…
the Saṅgha …

ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.
And they have the ethical conduct loved by the noble ones … leading to immersion.

Imehi kho, nandaka, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.
A noble disciple who has these four things is a stream-enterer, not liable to be reborn in the underworld, bound for awakening.

Imehi ca pana, nandaka, catūhi dhammehi samannāgato ariyasāvako āyunā saṁyutto hoti dibbenapi mānusenapi;
A noble disciple who has these four things is guaranteed long life,

vaṇṇena saṁyutto hoti dibbenapi mānusenapi;
beauty,

sukhena saṁyutto hoti dibbenapi mānusenapi;
happiness,

yasena saṁyutto hoti dibbenapi mānusenapi;
fame,

ādhipateyyena saṁyutto hoti dibbenapi mānusenapi.
and sovereignty, both human and divine.

Taṁ kho panāhaṁ, nandaka, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi. Api ca yadeva mayā sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ, tadevāhaṁ vadāmī”ti.
Now, I don’t say this because I’ve heard it from some other ascetic or brahmin. I only say it because I’ve known, seen, and realized it for myself.”

Evaṁ vutte, aññataro puriso nandakaṁ licchavimahāmattaṁ etadavoca:
When he had spoken, a certain person said to Nandaka:

“nahānakālo, bhante”ti.
“Sir, it is time to bathe.”

“Alaṁ dāni, bhaṇe, etena bāhirena nahānena.
“Enough now, my man, with that exterior bath.

Alamidaṁ ajjhattaṁ nahānaṁ bhavissati, yadidaṁ—
This interior bathing will do for me, that is,

bhagavati pasādo”ti.
confidence in the Buddha.”

Dasamaṁ.

Saraṇānivaggo tatiyo.

Tassuddānaṁ

Mahānāmena dve vuttā,

godhā ca saraṇā duve;

Duve anāthapiṇḍikā,

duve verabhayena ca;

Licchavī dasamo vutto,

vaggo tena pavuccatīti.