sutta » kn » snp » vagga5 » Sutta Nipāta 5.19

Translators: sujato

Anthology of Discourses 5.19

Pārāyanānugītigāthā

Preserving the Way to the Far Shore

“Pārāyanamanugāyissaṁ,
“I shall keep reciting the Way to the Far Shore,”

(iccāyasmā piṅgiyo)
said Venerable Piṅgiya,

Yathāddakkhi tathākkhāsi;
“which was taught as it was seen

Vimalo bhūrimedhaso,
by the immaculate one of vast intelligence.

Nikkāmo nibbano nāgo;
He is desireless, unentangled, a spiritual giant:

Kissa hetu musā bhaṇe.
why would he speak falsely?

Pahīnamalamohassa,
Come, let me extol

mānamakkhappahāyino;
in sweet words of praise

Handāhaṁ kittayissāmi,
the one who’s given up stains and delusions,

giraṁ vaṇṇūpasañhitaṁ.
conceit and contempt.

Tamonudo buddho samantacakkhu,
The Buddha, all-seer, dispeler of darkness,

Lokantagū sabbabhavātivatto;
has gone to world’s end, beyond all rebirths;

Anāsavo sabbadukkhappahīno,
he is free of defilements, and has given up all pain,

Saccavhayo brahme upāsito me.
the rightly-named one, brahmin, is revered by me.

Dijo yathā kubbanakaṁ pahāya,
Like a bird that flees a little copse,

Bahupphalaṁ kānanamāvaseyya;
to roost in a forest abounding in fruit,

Evampahaṁ appadasse pahāya,
I’ve left the near-sighted behind,

Mahodadhiṁ haṁsoriva ajjhapatto.
like a swan come to a great river.

Ye me pubbe viyākaṁsu,
Those who explained to me previously,

Huraṁ gotamasāsanā;
before I encountered Gotama’s teaching,

Iccāsi iti bhavissati,
said ‘thus it was’ or ‘so it shall be’.

Sabbaṁ taṁ itihītihaṁ;
All that was just the testament of hearsay;

Sabbaṁ taṁ takkavaḍḍhanaṁ.
all that just fostered speculation.

Eko tamanudāsino,
Alone, the dispeler of darkness

jutimā so pabhaṅkaro;
is splendid, a beacon:

Gotamo bhūripaññāṇo,
Gotama, vast in wisdom,

gotamo bhūrimedhaso.
Gotama, vast in intelligence.

Yo me dhammamadesesi,
He is the one who taught me Dhamma,

Sandiṭṭhikamakālikaṁ;
apparent in the present life, immediately effective,

Taṇhakkhayamanītikaṁ,
the untroubled, the end of craving,

Yassa natthi upamā kvaci”.
to which there is no compare.”

“Kiṁ nu tamhā vippavasasi,
“Why would you dwell apart from him

muhuttamapi piṅgiya;
even for an hour, Piṅgiya?

Gotamā bhūripaññāṇā,
From Gotama, vast in wisdom,

gotamā bhūrimedhasā.
from Gotama, vast in intelligence?

Yo te dhammamadesesi,
He is the one who taught you Dhamma,

Sandiṭṭhikamakālikaṁ;
apparent in the present life, immediately effective,

Taṇhakkhayamanītikaṁ,
the untroubled, the end of craving,

Yassa natthi upamā kvaci”.
to which there is no compare.”

“Nāhaṁ tamhā vippavasāmi,
“I never dwell apart from him,

Muhuttamapi brāhmaṇa;
not even for an hour, brahmin.

Gotamā bhūripaññāṇā,
From Gotama, vast in wisdom,

Gotamā bhūrimedhasā.
from Gotama, vast in intelligence.

Yo me dhammamadesesi,
He is the one who taught me Dhamma,

Sandiṭṭhikamakālikaṁ;
apparent in the present life, immediately effective,

Taṇhakkhayamanītikaṁ,
the untroubled, the end of craving,

Yassa natthi upamā kvaci.
to which there is no compare.

Passāmi naṁ manasā cakkhunāva,
Being diligent, I see him

Rattindivaṁ brāhmaṇa appamatto;
in my mind’s eye day and night.

Namassamāno vivasemi rattiṁ,
I spend the night in homage to him,

Teneva maññāmi avippavāsaṁ.
hence I think I dwell with him.

Saddhā ca pīti ca mano sati ca,
My faith and joy and intent and mindfulness

Nāpentime gotamasāsanamhā;
never stray from Gotama’s teaching.

Yaṁ yaṁ disaṁ vajati bhūripañño,
I bow to whatever direction

Sa tena teneva natohamasmi.
the one of vast wisdom heads.

Jiṇṇassa me dubbalathāmakassa,
I’m old and feeble,

Teneva kāyo na paleti tattha;
so my body cannot go there,

Saṅkappayantāya vajāmi niccaṁ,
but I always travel in my thoughts,

Mano hi me brāhmaṇa tena yutto.
for my mind, brahmin, is bound to him.

Paṅke sayāno pariphandamāno,
Lying floundering in the mud,

Dīpā dīpaṁ upaplaviṁ;
I drifted from island to island.

Athaddasāsiṁ sambuddhaṁ,
Then I saw the Buddha,

Oghatiṇṇamanāsavaṁ”.
the undefiled one who has crossed the flood.”

“Yathā ahū vakkali muttasaddho,
“Just as Vakkali was committed to faith—

Bhadrāvudho āḷavigotamo ca;
Bhadrāvudha and Gotama of Āḷavī too—

Evamevaṁ tvampi pamuñcassu saddhaṁ,
so too you should commit to faith.

Gamissasi tvaṁ piṅgiya maccudheyyassa pāraṁ”.
You will go, Piṅgiya, beyond the domain of death.”

“Esa bhiyyo pasīdāmi,
“My confidence grows

Sutvāna munino vaco;
as I hear the word of the sage,

Vivaṭṭacchado sambuddho,
the Buddha with veil drawn back,

Akhilo paṭibhānavā.
so kind and eloquent.

Adhideve abhiññāya,
Having directly known all about the gods,

Sabbaṁ vedi varovaraṁ;
he understands all top to bottom,

Pañhānantakaro satthā,
the teacher who settles all questions

Kaṅkhīnaṁ paṭijānataṁ.
for those who admit their doubts.

Asaṁhīraṁ asaṅkuppaṁ,
Unfaltering, unshakable;

Yassa natthi upamā kvaci;
that to which there is no compare.

Addhā gamissāmi na mettha kaṅkhā,
For sure I will go there, I have no doubt of that.

Evaṁ maṁ dhārehi adhimuttacittan”ti.
Remember me as one whose mind is made up.”

Pārāyanavaggo pañcamo.

Suttuddānaṁ

Urago dhaniyopi ca,

Khaggavisāṇo kasi ca;

Cundo bhavo punadeva,

Vasalo ca karaṇīyañca;

Hemavato atha yakkho,

Vijayasuttaṁ munisuttavaranti.

Paṭhamakaṭṭhavaro varavaggo,

Dvādasasuttadharo suvibhatto;

Desito cakkhumatā vimalena,

Suyyati vaggavaro uragoti.

Ratanāmagandho hirimaṅgalanāmo,

Sucilomakapilo ca brāhmaṇadhammo;

Nāvā kiṁsīlauṭṭhahano ca,

Rāhulo ca punapi vaṅgīso.

Sammāparibbājanīyopi cettha,

Dhammikasuttavaro suvibhatto;

Cuddasasuttadharo dutiyamhi,

Cūḷakavaggavaroti tamāhu.

Pabbajjapadhānasubhāsitanāmo,

Pūraḷāso punadeva māgho ca;

Sabhiyaṁ keṇiyameva sallanāmo,

Vāseṭṭhavaro kālikopi ca.

Nālakasuttavaro suvibhatto,

Taṁ anupassī tathā punadeva;

Dvādasasuttadharo tatiyamhi,

Suyyati vaggavaro mahānāmo.

Kāmaguhaṭṭhakaduṭṭhakanāmā,

Suddhavaro paramaṭṭhakanāmo;

Jarā mettiyavaro suvibhatto,

Pasūramāgaṇḍiyā purābhedo.

Kalahavivādo ubho viyuhā ca,

Tuvaṭakaattadaṇḍasāriputtā;

Soḷasasuttadharo catutthamhi,

Aṭṭhakavaggavaroti tamāhu.

Magadhe janapade ramaṇīye,

Desavare katapuññanivese;

Pāsāṇakacetiyavare suvibhatte,

Vasi bhagavā gaṇaseṭṭho.

Ubhayavāsamāgatiyamhi,

Dvādasayojaniyā parisāya;

Soḷasabrāhmaṇānaṁ kira puṭṭho,

Pucchāya soḷasapañhakammiyā;

Nippakāsayi dhammamadāsi.

Atthapakāsakabyañjanapuṇṇaṁ,

Dhammamadesesi parakhemajaniyaṁ;

Lokahitāya jino dvipadaggo,

Suttavaraṁ bahudhammavicitraṁ;

Sabbakilesapamocanahetuṁ,

Desayi suttavaraṁ dvipadaggo.

Byañjanamatthapadaṁ samayuttaṁ,

Akkharasaññitaopamagāḷhaṁ;

Lokavicāraṇañāṇapabhaggaṁ,

Desayi suttavaraṁ dvipadaggo.

Rāgamale amalaṁ vimalaggaṁ,

Dosamale amalaṁ vimalaggaṁ;

Mohamale amalaṁ vimalaggaṁ,

Lokavicāraṇañāṇapabhaggaṁ;

Desayi suttavaraṁ dvipadaggo.

Klesamale amalaṁ vimalaggaṁ,

Duccaritamale amalaṁ vimalaggaṁ;

Lokavicāraṇañāṇapabhaggaṁ,

Desayi suttavaraṁ dvipadaggo.

Āsavabandhanayogākilesaṁ,

Nīvaraṇāni ca tīṇi malāni;

Tassa kilesapamocanahetuṁ,

Desayi suttavaraṁ dvipadaggo.

Nimmalasabbakilesapanūdaṁ,

Rāgavirāgamanejamasokaṁ;

Santapaṇītasududdasadhammaṁ,

Desayi suttavaraṁ dvipadaggo.

Rāgañca dosakamabhañjitasantaṁ,

Yonicatuggatipañcaviññāṇaṁ;

Taṇhāratacchadanatāṇalatāpamokkhaṁ,

Desayi suttavaraṁ dvipadaggo.

Gambhīraduddasasaṇhanipuṇaṁ,

Paṇḍitavedaniyaṁ nipuṇatthaṁ;

Lokavicāraṇañāṇapabhaggaṁ,

Desayi suttavaraṁ dvipadaggo.

Navaṅgakusumamālagīveyyaṁ,

Indriyajhānavimokkhavibhattaṁ;

Aṭṭhaṅgamaggadharaṁ varayānaṁ,

Desayi suttavaraṁ dvipadaggo.

Somupamaṁ vimalaṁ parisuddhaṁ,

Aṇṇavamūpamaratanasucittaṁ;

Pupphasamaṁ ravimūpamatejaṁ,

Desayi suttavaraṁ dvipadaggo.

Khemasivaṁ sukhasītalasantaṁ,

Maccutatāṇaparaṁ paramatthaṁ;

Tassa sunibbutadassanahetuṁ,

Desayi suttavaraṁ dvipadaggoti.

Suttanipātapāḷi samattā.
The Anthology of Discourses is completed.