sutta » kn » tha-ap » Therāpadāna

Buddhavagga

1. Buddhaapadāna

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Tathāgataṁ jetavane vasantaṁ,

Apucchi vedehamunī nataṅgo;

“Sabbaññubuddhā kira nāma honti,

Bhavanti te hetubhi kehi vīra”.

Tadāha sabbaññuvaro mahesī,

Ānandabhaddaṁ madhurassarena;

“Ye pubbabuddhesu katādhikārā,

Aladdhamokkhā jinasāsanesu.

Teneva sambodhimukhena dhīrā,

Ajjhāsayenāpi mahābalena;

Paññāya tejena sutikkhapaññā,

Sabbaññubhāvaṁ anupāpuṇanti.

Ahampi pubbabuddhesu,

buddhattamabhipatthayiṁ;

Manasāyeva hutvāna,

dhammarājā asaṅkhiyā.

Atha buddhāpadānāni,

suṇātha suddhamānasā;

Tiṁsapāramisampuṇṇā,

dhammarājā asaṅkhiyā.

Sambodhiṁ buddhaseṭṭhānaṁ,

sasaṅghe lokanāyake;

Dasaṅgulī namassitvā,

sirasā abhivādayiṁ.

Yāvatā buddhakhettesu,

ratanā vijjantisaṅkhiyā;

Ākāsaṭṭhā ca bhūmaṭṭhā,

manasā sabbamāhariṁ.

Tattha rūpiyabhūmiyaṁ,

pāsādaṁ māpayiṁ ahaṁ;

Nekabhummaṁ ratanāmayaṁ,

ubbiddhaṁ nabhamuggataṁ.

Vicittathambhaṁ sukataṁ,

suvibhattaṁ mahārahaṁ;

Kanakamayasaṅghāṭaṁ,

kontacchattehi maṇḍitaṁ.

Paṭhamā veḷuriyā bhūmi,

vimalabbhasamā subhā;

Naḷinajalajākiṇṇā,

varakañcanabhūmiyā.

Pavāḷaṁsā pavāḷavaṇṇā,

kāci lohitakā subhā;

Indagopakavaṇṇābhā,

bhūmi obhāsatī disā.

Suvibhattā gharamukhā,

niyyūhā sīhapañjarā;

Caturo vedikā jālā,

gandhāveḷā manoramā.

Nīlā pītā lohitakā,

odātā suddhakāḷakā;

Kūṭāgāravarūpetā,

sattaratanabhūsitā.

Olokamayā padumā,

vāḷavihaṅgasobhitā;

Nakkhattatārakākiṇṇā,

candasūrehi maṇḍitā.

Hemajālena sañchannā,

soṇṇakiṅkiṇikāyutā;

Vātavegena kūjanti,

soṇṇamālā manoramā.

Mañjeṭṭhakaṁ lohitakaṁ,

pītakaṁ haripiñjaraṁ;

Nānāraṅgehi sampītaṁ,

ussitaddhajamālinī.

Na naṁ bahūnekasatā,

phalikā rajatāmayā;

Maṇimayā lohitaṅgā,

masāragallamayā tathā;

Nānāsayanavicittā,

saṇhakāsikasanthatā.

Kampalā dukūlā cīnā,

pattuṇṇā paṇḍupāvurā;

Vividhattharaṇaṁ sabbaṁ,

manasā paññapesahaṁ.

Tāsu tāsveva bhūmīsu,

ratanakūṭalaṅkataṁ;

Maṇiverocanā ukkā,

dhārayantā sutiṭṭhare.

Sobhanti esikā thambhā,

subhā kañcanatoraṇā;

Jambonadā sāramayā,

atho rajatamayāpi ca.

Nekā sandhī suvibhattā,

kavāṭaggaḷacittitā;

Ubhato puṇṇaghaṭānekā,

padumuppalasaṁyutā.

Atīte sabbabuddhe ca,

sasaṅghe lokanāyake;

Pakativaṇṇarūpena,

nimminitvā sasāvake.

Tena dvārena pavisitvā,

sabbe buddhā sasāvakā;

Sabbasoṇṇamaye pīṭhe,

nisinnā ariyamaṇḍalā.

Ye ca etarahi atthi,

Buddhā loke anuttarā;

Atīte vattamānā ca,

Bhavanaṁ sabbe samāruhuṁ.

Paccekabuddhenekasate,

Sayambhū aparājite;

Atīte vattamāne ca,

Bhavanaṁ sabbe samāruhuṁ.

Kapparukkhā bahū atthi,

Ye dibbā ye ca mānusā;

Sabbaṁ dussaṁ samāhantvā,

Acchādemi ticīvaraṁ.

Khajjaṁ bhojjaṁ sāyanīyaṁ,

sampannaṁ pānabhojanaṁ;

Maṇimaye subhe patte,

sampūretvā adāsahaṁ.

Dibbavatthasamā hutvā,

maṭṭhā cīvarasaṁyutā;

Madhurā sakkharā ceva,

telā ca madhuphāṇitā.

Tappitā paramannena,

sabbe te ariyamaṇḍalā;

Ratanagabbhaṁ pavisitvā,

kesarīva guhāsayā.

Mahārahamhi sayane,

sīhaseyyamakappayuṁ;

Sampajānā samuṭṭhāya,

sayane pallaṅkamābhujuṁ.

Gocaraṁ sabbabuddhānaṁ,

jhānaratisamappitā;

Aññe dhammāni desenti,

aññe kīḷanti iddhiyā.

Aññe abhiññā appenti,

abhiññā vasibhāvitā;

Vikubbanā vikubbanti,

aññenekasahassiyo.

Buddhāpi buddhe pucchanti,

visayaṁ sabbaññumālayaṁ;

Gambhīraṁ nipuṇaṁ ṭhānaṁ,

paññāya vinibujjhare.

Sāvakā buddhe pucchanti,

buddhā pucchanti sāvake;

Aññamaññañca pucchitvā,

aññoññaṁ byākaronti te.

Buddhā paccekabuddhā ca,

sāvakā paricārakā;

Evaṁ sakāya ratiyā,

pāsādebhiramanti te.

Chattā tiṭṭhantu ratanā,

kañcanāveḷapantikā;

Muttājālaparikkhittā,

sabbe dhārentu matthake.

Bhavantu ceḷavitānā,

soṇṇatārakacittitā;

Vicittamalyavitatā,

sabbe dhārentu matthake.

Vitatā malyadāmehi,

gandhadāmehi sobhitā;

Dussadāmaparikiṇṇā,

ratanadāmabhūsitā.

Pupphābhikiṇṇā sucittā,

surabhigandhabhūsitā;

Gandhapañcaṅgulakatā,

hemacchadanachāditā.

Catuddisā pokkharañño,

padumuppalasanthatā;

Sovaṇṇarūpā khāyantu,

padmareṇurajuggatā.

Pupphantu pādapā sabbe,

pāsādassa samantato;

Sayañca pupphā muñcitvā,

gantvā bhavanamokiruṁ.

Sikhino tattha naccantu,

dibbahaṁsā pakūjare;

Karavīkā ca gāyantu,

dijasaṅghā samantato.

Bheriyo sabbā vajjantu,

vīṇā sabbā rasantu tā;

Sabbā saṅgīti vattantu,

pāsādassa samantato.

Yāvatā buddhakhettamhi,

cakkavāḷe tato pare;

Mahantā jotisampannā,

acchinnā ratanāmayā.

Tiṭṭhantu soṇṇapallaṅkā,

dīparukkhā jalantu te;

Bhavantu ekapajjotā,

dasasahassiparamparā.

Gaṇikā lāsikā ceva,

naccantu accharāgaṇā;

Nānāraṅgā padissantu,

pāsādassa samantato.

Dumagge pabbatagge vā,

sinerugirimuddhani;

Ussāpemi dhajaṁ sabbaṁ,

vicittaṁ pañcavaṇṇikaṁ.

Narā nāgā ca gandhabbā,

sabbe devā upentu te;

Namassantā pañjalikā,

pāsādaṁ parivārayuṁ.

Yaṁ kiñci kusalaṁ kammaṁ,

kattabbaṁ kiriyaṁ mama;

Kāyena vācā manasā,

tidase sukataṁ kataṁ.

Ye sattā saññino atthi,

ye ca sattā asaññino;

Kataṁ puññaphalaṁ mayhaṁ,

sabbe bhāgī bhavantu te.

Yesaṁ kataṁ suviditaṁ,

dinnaṁ puññaphalaṁ mayā;

Ye ca tattha na jānanti,

devā gantvā nivedayuṁ.

Sabbalokamhi ye sattā,

Jīvantāhārahetukā;

Manuññaṁ bhojanaṁ sabbaṁ,

Labhantu mama cetasā.

Manasā dānaṁ mayā dinnaṁ,

manasā pasādamāvahiṁ;

Pūjitā sabbasambuddhā,

paccekā jinasāvakā.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Duve bhave pajānāmi,

devatte atha mānuse;

Aññaṁ gatiṁ na jānāmi,

manasā patthanāphalaṁ.

Devānaṁ adhiko homi,

bhavāmi manujādhipo;

Rūpalakkhaṇasampanno,

paññāya asamo bhave.

Bhojanaṁ vividhaṁ seṭṭhaṁ,

Ratanañca anappakaṁ;

Vividhāni ca vatthāni,

Nabhā khippaṁ upenti maṁ.

Pathabyā pabbate ceva,

ākāse udake vane;

Yaṁ yaṁ hatthaṁ pasāremi,

dibbā bhakkhā upenti maṁ.

Pathabyā pabbate ceva,

ākāse udake vane;

Yaṁ yaṁ hatthaṁ pasāremi,

ratanā sabbe upenti maṁ.

Pathabyā pabbate ceva,

ākāse udake vane;

Yaṁ yaṁ hatthaṁ pasāremi,

sabbe gandhā upenti maṁ.

Pathabyā pabbate ceva,

ākāse udake vane;

Yaṁ yaṁ hatthaṁ pasāremi,

sabbe yānā upenti maṁ.

Pathabyā pabbate ceva,

ākāse udake vane;

Yaṁ yaṁ hatthaṁ pasāremi,

sabbe mālā upenti maṁ.

Pathabyā pabbate ceva,

ākāse udake vane;

Yaṁ yaṁ hatthaṁ pasāremi,

alaṅkārā upenti maṁ.

Pathabyā pabbate ceva,

ākāse udake vane;

Yaṁ yaṁ hatthaṁ pasāremi,

sabbā kaññā upenti maṁ.

Pathabyā pabbate ceva,

ākāse udake vane;

Yaṁ yaṁ hatthaṁ pasāremi,

madhusakkharā upenti maṁ.

Pathabyā pabbate ceva,

ākāse udake vane;

Yaṁ yaṁ hatthaṁ pasāremi,

sabbe khajjā upenti maṁ.

Adhane addhikajane,

yācake ca pathāvino;

Dadāmihaṁ dānavaraṁ,

sambodhivarapattiyā.

Nādento pabbataṁ selaṁ,

gajjento bahalaṁ giriṁ;

Sadevakaṁ hāsayanto,

buddho loke bhavāmahaṁ.

Disā dasavidhā loke,

yāyato natthi antakaṁ;

Tasmiñca disābhāgamhi,

buddhakhettā asaṅkhiyā.

Pabhā pakittitā mayhaṁ,

yamakā raṁsivāhanā;

Etthantare raṁsijālaṁ,

āloko vipulo bhave.

Ettake lokadhātumhi,

sabbe passantu maṁ janā;

Sabbe maṁ anuvattantu,

yāva brahmanivesanaṁ.

Visiṭṭhamadhunādena,

amatabherimāhaniṁ;

Etthantare janā sabbe,

suṇantu madhuraṁ giraṁ.

Dhammameghena vassante,

sabbe hontu anāsavā;

Yettha pacchimakā sattā,

sotāpannā bhavantu te.

Datvā dātabbakaṁ dānaṁ,

sīlaṁ pūretvā asesato;

Nekkhammapāramiṁ gantvā,

patto sambodhimuttamaṁ.

Paṇḍite paripucchitvā,

katvā vīriyamuttamaṁ;

Khantiyā pāramiṁ gantvā,

patto sambodhimuttamaṁ.

Katvā daḷhamadhiṭṭhānaṁ,

saccapārami pūriya;

Mettāya pāramiṁ gantvā,

patto sambodhimuttamaṁ.

Lābhālābhe sukhe dukkhe,

sammāne cāvamānane;

Sabbattha samako hutvā,

patto sambodhimuttamaṁ.

Kosajjaṁ bhayato disvā,

vīriyañcāpi khemato;

Āraddhavīriyā hotha,

esā buddhānusāsanī.

Vivādaṁ bhayato disvā,

avivādañca khemato;

Samaggā sakhilā hotha,

esā buddhānusāsanī.

Pamādaṁ bhayato disvā,

appamādañca khemato;

Bhāvethaṭṭhaṅgikaṁ maggaṁ,

esā buddhānusāsanī.

Samāgatā bahū buddhā,

arahantā ca sabbaso;

Sambuddhe arahante ca,

vandamānā namassatha.

Evaṁ acintiyā buddhā,

buddhadhammā acintiyā;

Acintiye pasannānaṁ,

vipāko hoti acintiyo”.

Itthaṁ sudaṁ bhagavā attano buddhacariyaṁ sambhāvayamāno buddhāpadāniyaṁ nāma dhammapariyāyaṁ abhāsitthāti.

Buddhāpadānaṁ samattaṁ.