sutta » kn » tha-ap » Therāpadāna

Buddhavagga

3. Sāriputtattheraapadāna

Atha therāpadānaṁ suṇātha—

“Himavantassa avidūre,

lambako nāma pabbato;

Assamo sukato mayhaṁ,

paṇṇasālā sumāpitā.

Uttānakūlā nadikā,

supatitthā manoramā;

Susuddhapulinākiṇṇā,

avidūre mamassamaṁ.

Asakkharā apabbhārā,

sādu appaṭigandhikā;

Sandatī nadikā tattha,

sobhayantā mamassamaṁ.

Kumbhīlā makarā cettha,

susumārā ca kacchapā;

Caranti nadiyā tattha,

sobhayantā mamassamaṁ.

Pāṭhīnā pāvusā macchā,

balajā muñjarohitā;

Vaggaḷā papatāyantā,

sobhayanti mamassamaṁ.

Ubho kūlesu nadiyā,

pupphino phalino dumā;

Ubhato abhilambantā,

sobhayanti mamassamaṁ.

Ambā sālā ca tilakā,

pāṭalī sinduvārakā;

Dibbagandhā sampavanti,

pupphitā mama assame.

Campakā saḷalā nīpā,

nāgapunnāgaketakā;

Dibbagandhā sampavanti,

pupphitā mama assame.

Atimuttā asokā ca,

bhaginīmālā ca pupphitā;

Aṅkolā bimbijālā ca,

pupphitā mama assame.

Ketakā kandali ceva,

godhukā tiṇasūlikā;

Dibbagandhaṁ sampavantā,

sobhayanti mamassamaṁ.

Kaṇikārā kaṇṇikā ca,

asanā ajjunā bahū;

Dibbagandhaṁ sampavantā,

sobhayanti mamassamaṁ.

Punnāgā giripunnāgā,

koviḷārā ca pupphitā;

Dibbagandhaṁ sampavantā,

sobhayanti mamassamaṁ.

Uddhālakā ca kuṭajā,

kadambā vakulā bahū;

Dibbagandhaṁ sampavantā,

sobhayanti mamassamaṁ.

Āḷakā isimuggā ca,

kadalimātuluṅgiyo;

Gandhodakena saṁvaḍḍhā,

phalāni dhārayanti te.

Aññe pupphanti padumā,

aññe jāyanti kesarī;

Aññe opupphā padumā,

pupphitā taḷāke tadā.

Gabbhaṁ gaṇhanti padumā,

niddhāvanti mulāḷiyo;

Siṅghāṭipattamākiṇṇā,

sobhanti taḷāke tadā.

Nayitā ambagandhī ca,

uttalī bandhujīvakā;

Dibbagandhā sampavanti,

pupphitā taḷāke tadā.

Pāṭhīnā pāvusā macchā,

balajā muñjarohitā;

Saṅgulā maggurā ceva,

vasanti taḷāke tadā.

Kumbhīlā susumārā ca,

tantigāhā ca rakkhasā;

Oguhā ajagarā ca,

vasanti taḷāke tadā.

Pārevatā ravihaṁsā,

cakkavākā nadīcarā;

Kokilā sukasāḷikā,

upajīvanti taṁ saraṁ.

Kukkutthakā kuḷīrakā,

vane pokkharasātakā;

Dindibhā suvapotā ca,

upajīvanti taṁ saraṁ.

Haṁsā koñcā mayūrā ca,

kokilā tambacūḷakā;

Pammakā jīvaṁjīvā ca,

upajīvanti taṁ saraṁ.

Kosikā poṭṭhasīsā ca,

kurarā senakā bahū;

Mahākāḷā ca sakuṇā,

upajīvanti taṁ saraṁ.

Pasadā ca varāhā ca,

camarā gaṇḍakā bahū;

Rohiccā sukapotā ca,

upajīvanti taṁ saraṁ.

Sīhabyagghā ca dīpī ca,

acchakokataracchakā;

Tidhā pabhinnamātaṅgā,

upajīvanti taṁ saraṁ.

Kinnarā vānarā ceva,

athopi vanakammikā;

Cetā ca luddakā ceva,

upajīvanti taṁ saraṁ.

Tindukāni piyālāni,

madhuke kāsumāriyo;

Dhuvaṁ phalāni dhārenti,

avidūre mamassamaṁ.

Kosambā saḷalā nimbā,

sāduphalasamāyutā;

Dhuvaṁ phalāni dhārenti,

avidūre mamassamaṁ.

Harītakā āmalakā,

ambajambuvibhītakā;

Kolā bhallātakā billā,

phalāni dhārayanti te.

Āluvā ca kaḷambā ca,

biḷālītakkaḷāni ca;

Jīvakā sutakā ceva,

bahukā mama assame.

Assamassāvidūramhi,

taḷākāsuṁ sunimmitā;

Acchodakā sītajalā,

supatitthā manoramā.

Padumuppalasañchannā,

puṇḍarīkasamāyutā;

Mandālakehi sañchannā,

dibbagandho pavāyati.

Evaṁ sabbaṅgasampanne,

pupphite phalite vane;

Sukate assame ramme,

viharāmi ahaṁ tadā.

Sīlavā vatasampanno,

jhāyī jhānarato sadā;

Pañcābhiññābalappatto,

suruci nāma tāpaso.

Catuvīsasahassāni,

sissā mayhaṁ upaṭṭhahuṁ;

Sabbeva brāhmaṇā ete,

jātimanto yasassino.

Lakkhaṇe itihāse ca,

sanighaṇṭusakeṭubhe;

Padakā veyyākaraṇā,

sadhamme pāramiṁ gatā.

Uppātesu nimittesu,

lakkhaṇesu ca kovidā;

Pathabyā bhūmantalikkhe,

mama sissā susikkhitā.

Appicchā nipakā ete,

appāhārā alolupā;

Lābhālābhena santuṭṭhā,

parivārenti maṁ sadā.

Jhāyī jhānaratā dhīrā,

santacittā samāhitā;

Ākiñcaññaṁ patthayantā,

parivārenti maṁ sadā.

Abhiññāpāramippattā,

pettike gocare ratā;

Antalikkhacarā dhīrā,

parivārenti maṁ sadā.

Saṁvutā chasu dvāresu,

anejā rakkhitindriyā;

Asaṁsaṭṭhā ca te dhīrā,

mama sissā durāsadā.

Pallaṅkena nisajjāya,

ṭhānacaṅkamanena ca;

Vītināmenti te rattiṁ,

mama sissā durāsadā.

Rajanīye na rajjanti,

dussanīye na dussare;

Mohanīye na muyhanti,

mama sissā durāsadā.

Iddhiṁ vīmaṁsamānā te,

vattanti niccakālikaṁ;

Pathaviṁ te pakampenti,

sārambhena durāsadā.

Kīḷamānā ca te sissā,

kīḷanti jhānakīḷitaṁ;

Jambuto phalamānenti,

mama sissā durāsadā.

Aññe gacchanti goyānaṁ,

aññe pubbavidehakaṁ;

Aññe ca uttarakuruṁ,

esanāya durāsadā.

Purato pesenti khāriṁ,

pacchato ca vajanti te;

Catuvīsasahassehi,

chāditaṁ hoti ambaraṁ.

Aggipākī anaggī ca,

dantodukkhalikāpi ca;

Asmena koṭṭitā keci,

pavattaphalabhojanā.

Udakorohaṇā keci,

sāyaṁ pāto sucīratā;

Toyābhisecanakarā,

mama sissā durāsadā.

Parūḷhakacchanakhalomā,

paṅkadantā rajassirā;

Gandhitā sīlagandhena,

mama sissā durāsadā.

Pātova sannipatitvā,

jaṭilā uggatāpanā;

Lābhālābhaṁ pakittetvā,

gacchanti ambare tadā.

Etesaṁ pakkamantānaṁ,

mahāsaddo pavattati;

Ajinacammasaddena,

muditā honti devatā.

Disodisaṁ pakkamanti,

antalikkhacarā isī;

Sake balenupatthaddhā,

te gacchanti yadicchakaṁ.

Pathavīkampakā ete,

sabbeva nabhacārino;

Uggatejā duppasahā,

sāgarova akhobhiyā.

Ṭhānacaṅkamino keci,

keci nesajjikā isī;

Pavattabhojanā keci,

mama sissā durāsadā.

Mettāvihārino ete,

hitesī sabbapāṇinaṁ;

Anattukkaṁsakā sabbe,

na te vambhenti kassaci.

Sīharājāvasambhītā,

gajarājāva thāmavā;

Durāsadā byagghāriva,

āgacchanti mamantike.

Vijjādharā devatā ca,

nāgagandhabbarakkhasā;

Kumbhaṇḍā dānavā garuḷā,

upajīvanti taṁ saraṁ.

Te jaṭākhāribharitā,

ajinuttaravāsanā;

Antalikkhacarā sabbe,

upajīvanti taṁ saraṁ.

Sadānucchavikā ete,

aññamaññaṁ sagāravā;

Catubbīsasahassānaṁ,

khipitasaddo na vijjati.

Pāde pādaṁ nikkhipantā,

appasaddā susaṁvutā;

Upasaṅkamma sabbeva,

sirasā vandare mamaṁ.

Tehi sissehi parivuto,

santehi ca tapassibhi;

Vasāmi assame tattha,

jhāyī jhānarato ahaṁ.

Isīnaṁ sīlagandhena,

pupphagandhena cūbhayaṁ;

Phalīnaṁ phalagandhena,

gandhito hoti assamo.

Rattindivaṁ na jānāmi,

arati me na vijjati;

Sake sisse ovadanto,

bhiyyo hāsaṁ labhāmahaṁ.

Pupphānaṁ pupphamānānaṁ,

phalānañca vipaccataṁ;

Dibbagandhā pavāyanti,

sobhayantā mamassamaṁ.

Samādhimhā vuṭṭhahitvā,

ātāpī nipako ahaṁ;

Khāribhāraṁ gahetvāna,

vanaṁ ajjhogahiṁ ahaṁ.

Uppāte supine cāpi,

Lakkhaṇesu susikkhito;

Pavattamānaṁ mantapadaṁ,

Dhārayāmi ahaṁ tadā.

Anomadassī bhagavā,

lokajeṭṭho narāsabho;

Vivekakāmo sambuddho,

himavantamupāgami.

Ajjhogāhetvā himavantaṁ,

aggo kāruṇiko muni;

Pallaṅkaṁ ābhujitvāna,

nisīdi purisuttamo.

Tamaddasāhaṁ sambuddhaṁ,

sappabhāsaṁ manoramaṁ;

Indīvaraṁva jalitaṁ,

ādittaṁva hutāsanaṁ.

Jalantaṁ dīparukkhaṁva,

vijjutaṁ gagane yathā;

Suphullaṁ sālarājaṁva,

addasaṁ lokanāyakaṁ.

Ayaṁ nāgo mahāvīro,

dukkhassantakaro muni;

Imaṁ dassanamāgamma,

sabbadukkhā pamuccare.

Disvānāhaṁ devadevaṁ,

lakkhaṇaṁ upadhārayiṁ;

Buddho nu kho na vā buddho,

handa passāmi cakkhumaṁ.

Sahassārāni cakkāni,

dissanti caraṇuttame;

Lakkhaṇānissa disvāna,

niṭṭhaṁ gacchiṁ tathāgate.

Sammajjaniṁ gahetvāna,

sammajjitvānahaṁ tadā;

Atha pupphe samānetvā,

buddhaseṭṭhaṁ apūjayiṁ.

Pūjayitvāna taṁ buddhaṁ,

oghatiṇṇamanāsavaṁ;

Ekaṁsaṁ ajinaṁ katvā,

namassiṁ lokanāyakaṁ.

Yena ñāṇena sambuddho,

viharati anāsavo;

Taṁ ñāṇaṁ kittayissāmi,

suṇātha mama bhāsato.

‘Samuddharasimaṁ lokaṁ,

sayambhū amitodaya;

Tava dassanamāgamma,

kaṅkhāsotaṁ taranti te.

Tuvaṁ satthā ca ketu ca,

dhajo yūpo ca pāṇinaṁ;

Parāyaṇo patiṭṭhā ca,

dīpo ca dvipaduttamo.

Sakkā samudde udakaṁ,

pametuṁ āḷhakena vā;

Na tveva tava sabbaññu,

ñāṇaṁ sakkā pametave.

Dhāretuṁ pathaviṁ sakkā,

ṭhapetvā tulamaṇḍale;

Na tveva tava sabbaññu,

ñāṇaṁ sakkā dharetave.

Ākāso minituṁ sakkā,

rajjuyā aṅgulena vā;

Na tveva tava sabbaññu,

ñāṇaṁ sakkā pametave.

Mahāsamudde udakaṁ,

pathavī cākhilājaṭaṁ;

Buddhañāṇaṁ upādāya,

upamāto na yujjare.

Sadevakassa lokassa,

cittaṁ yesaṁ pavattati;

Antojālagatā ete,

tava ñāṇamhi cakkhuma.

Yena ñāṇena pattosi,

kevalaṁ bodhimuttamaṁ;

Tena ñāṇena sabbaññu,

maddasī paratitthiye’.

Imā gāthā thavitvāna,

suruci nāma tāpaso;

Ajinaṁ pattharitvāna,

pathaviyaṁ nisīdi so.

‘Cullāsītisahassāni,

ajjhogāḷho mahaṇṇave;

Accuggato tāvadeva,

girirājā pavuccati.

Tāva accuggato neru,

āyato vitthato ca so;

Cuṇṇito aṇubhedena,

koṭisatasahassaso.

Lakkhe ṭhapiyamānamhi,

parikkhayamagacchatha;

Na tveva tava sabbaññu,

ñāṇaṁ sakkā pametave.

Sukhumacchikena jālena,

udakaṁ yo parikkhipe;

Ye keci udake pāṇā,

antojālagatā siyuṁ.

Tatheva hi mahāvīra,

ye keci puthutitthiyā;

Diṭṭhigahanapakkhandā,

parāmāsena mohitā.

Tava suddhena ñāṇena,

anāvaraṇadassinā;

Antojālagatā ete,

ñāṇaṁ te nātivattare’.

Bhagavā tamhi samaye,

anomadassī mahāyaso;

Vuṭṭhahitvā samādhimhā,

disaṁ olokayī jino.

Anomadassimunino,

Nisabho nāma sāvako;

Parivuto satasahassehi,

Santacittehi tādibhi.

Khīṇāsavehi suddhehi,

chaḷabhiññehi jhāyibhi;

Cittamaññāya buddhassa,

upesi lokanāyakaṁ.

Antalikkhe ṭhitā tattha,

padakkhiṇamakaṁsu te;

Namassantā pañjalikā,

otaruṁ buddhasantike.

Anomadassī bhagavā,

lokajeṭṭho narāsabho;

Bhikkhusaṅghe nisīditvā,

sītaṁ pātukarī jino.

Varuṇo nāmupaṭṭhāko,

anomadassissa satthuno;

Ekaṁsaṁ cīvaraṁ katvā,

apucchi lokanāyakaṁ.

‘Ko nu kho bhagavā hetu,

sitakammassa satthuno;

Na hi buddhā ahetūhi,

sitaṁ pātukaronti te’.

Anomadassī bhagavā,

lokajeṭṭho narāsabho;

Bhikkhumajjhe nisīditvā,

imaṁ gāthaṁ abhāsatha.

‘Yo maṁ pupphena pūjesi,

ñāṇañcāpi anutthavi;

Tamahaṁ kittayissāmi,

suṇotha mama bhāsato’.

Buddhassa giramaññāya,

sabbe devā samāgatā;

Saddhammaṁ sotukāmā te,

sambuddhamupasaṅkamuṁ.

Dasasu lokadhātūsu,

devakāyā mahiddhikā;

Saddhammaṁ sotukāmā te,

sambuddhamupasaṅkamuṁ.

‘Hatthī assā rathā pattī,

senā ca caturaṅginī;

Parivāressantimaṁ niccaṁ,

buddhapūjāyidaṁ phalaṁ.

Saṭṭhitūriyasahassāni,

bheriyo samalaṅkatā;

Upaṭṭhissantimaṁ niccaṁ,

buddhapūjāyidaṁ phalaṁ.

Soḷasitthisahassāni,

nāriyo samalaṅkatā;

Vicittavatthābharaṇā,

āmuttamaṇikuṇḍalā.

Aḷārapamhā hasulā,

susaññā tanumajjhimā;

Parivāressantimaṁ niccaṁ,

buddhapūjāyidaṁ phalaṁ.

Kappasatasahassāni,

devaloke ramissati;

Sahassakkhattuṁ cakkavattī,

rājā raṭṭhe bhavissati.

Sahassakkhattuṁ devindo,

devarajjaṁ karissati;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Pacchime bhavasampatte,

manussattaṁ gamissati;

Brāhmaṇī sāriyā nāma,

dhārayissati kucchinā.

Mātuyā nāmagottena,

paññāyissatiyaṁ naro;

Sāriputtoti nāmena,

tikkhapañño bhavissati.

Asītikoṭī chaḍḍetvā,

pabbajissatikiñcano;

Gavesanto santipadaṁ,

carissati mahiṁ imaṁ.

Apparimeyye ito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Sāriputtoti nāmena,

hessati aggasāvako.

Ayaṁ bhāgīrathī gaṅgā,

himavantā pabhāvitā;

Mahāsamuddamappeti,

tappayantī mahodadhiṁ.

Tathevāyaṁ sāriputto,

sake tīsu visārado;

Paññāya pāramiṁ gantvā,

tappayissati pāṇine.

Himavantamupādāya,

sāgarañca mahodadhiṁ;

Etthantare yaṁ pulinaṁ,

gaṇanāto asaṅkhiyaṁ.

Tampi sakkā asesena,

saṅkhātuṁ gaṇanā yathā;

Na tveva sāriputtassa,

paññāyanto bhavissati.

Lakkhe ṭhapiyamānamhi,

khīye gaṅgāya vālukā;

Na tveva sāriputtassa,

paññāyanto bhavissati.

Mahāsamudde ūmiyo,

gaṇanāto asaṅkhiyā;

Tatheva sāriputtassa,

paññāyanto na hessati.

Ārādhayitvā sambuddhaṁ,

gotamaṁ sakyapuṅgavaṁ;

Paññāya pāramiṁ gantvā,

hessati aggasāvako.

Pavattitaṁ dhammacakkaṁ,

sakyaputtena tādinā;

Anuvattessati sammā,

vassento dhammavuṭṭhiyo.

Sabbametaṁ abhiññāya,

gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā,

aggaṭṭhāne ṭhapessati’.

Aho me sukataṁ kammaṁ,

anomadassissa satthuno;

Yassāhaṁ kāraṁ katvāna,

sabbattha pāramiṁ gato.

Aparimeyye kataṁ kammaṁ,

phalaṁ dassesi me idha;

Sumutto saravegova,

kilese jhāpayiṁ ahaṁ.

Asaṅkhataṁ gavesanto,

nibbānaṁ acalaṁ padaṁ;

Vicinaṁ titthiye sabbe,

esāhaṁ saṁsariṁ bhave.

Yathāpi byādhito poso,

pariyeseyya osadhaṁ;

Vicineyya vanaṁ sabbaṁ,

byādhito parimuttiyā.

Asaṅkhataṁ gavesanto,

nibbānaṁ amataṁ padaṁ;

Abbokiṇṇaṁ pañcasataṁ,

pabbajiṁ isipabbajaṁ.

Jaṭābhārena bharito,

ajinuttaranivāsano;

Abhiññāpāramiṁ gantvā,

brahmalokaṁ agacchihaṁ.

Natthi bāhirake suddhi,

ṭhapetvā jinasāsanaṁ;

Ye keci buddhimā sattā,

sujjhanti jinasāsane.

Attakāramayaṁ etaṁ,

nayidaṁ itihītihaṁ;

Asaṅkhataṁ gavesanto,

kutitthe sañcariṁ ahaṁ.

Yathā sāratthiko poso,

kadaliṁ chetvāna phālaye;

Na tattha sāraṁ vindeyya,

sārena rittako hi so.

Tatheva titthiyā loke,

nānādiṭṭhī bahujjanā;

Asaṅkhatena rittāse,

sārena kadalī yathā.

Pacchime bhavasampatte,

brahmabandhu ahosahaṁ;

Mahābhogaṁ chaḍḍetvāna,

pabbajiṁ anagāriyaṁ”.

Paṭhamabhāṇavāraṁ.

“Ajjhāyako mantadharo,

tiṇṇaṁ vedāna pāragū;

Brāhmaṇo sañcayo nāma,

tassa mūle vasāmahaṁ.

Sāvako te mahāvīra,

assaji nāma brāhmaṇo;

Durāsado uggatejo,

piṇḍāya caratī tadā.

Tamaddasāsiṁ sappaññaṁ,

muniṁ mone samāhitaṁ;

Santacittaṁ mahānāgaṁ,

suphullaṁ padumaṁ yathā.

Disvā me cittamuppajji,

sudantaṁ suddhamānasaṁ;

Usabhaṁ pavaraṁ vīraṁ,

arahāyaṁ bhavissati.

Pāsādiko iriyati,

abhirūpo susaṁvuto;

Uttame damathe danto,

amatadassī bhavissati.

Yannūnāhaṁ uttamatthaṁ,

puccheyyaṁ tuṭṭhamānasaṁ;

So me puṭṭho kathessati,

paṭipucchāmahaṁ tadā.

Piṇḍapātaṁ carantassa,

pacchato agamāsahaṁ;

Okāsaṁ paṭimānento,

pucchituṁ amataṁ padaṁ.

Vīthintare anuppattaṁ,

upagantvāna pucchahaṁ;

‘Kathaṁ gottosi tvaṁ vīra,

kassa sissosi mārisa’.

So me puṭṭho viyākāsi,

asambhītova kesarī;

‘Buddho loke samuppanno,

tassa sissomhi āvuso’.

‘Kīdisaṁ te mahāvīra,

anujāta mahāyasa;

Buddhassa sāsanaṁ dhammaṁ,

sādhu me kathayassu bho’.

So me puṭṭho kathī sabbaṁ,

gambhīraṁ nipuṇaṁ padaṁ;

Taṇhāsallassa hantāraṁ,

sabbadukkhāpanūdanaṁ.

‘Ye dhammā hetuppabhavā,

Tesaṁ hetuṁ tathāgato āha;

Tesañca yo nirodho,

Evaṁvādī mahāsamaṇo’.

Sohaṁ vissajjite pañhe,

paṭhamaṁ phalamajjhagaṁ;

Virajo vimalo āsiṁ,

sutvāna jinasāsanaṁ.

Sutvāna munino vākyaṁ,

passitvā dhammamuttamaṁ;

Pariyogāḷhasaddhammo,

imaṁ gāthamabhāsahaṁ.

‘Eseva dhammo yadi tāvadeva,

Paccabyatha padamasokaṁ;

Adiṭṭhaṁ abbhatītaṁ,

Bahukehi kappanahutehi’.

Svāhaṁ dhammaṁ gavesanto,

kutitthe sañcariṁ ahaṁ;

So me attho anuppatto,

kālo me nappamajjituṁ.

Tositohaṁ assajinā,

patvāna acalaṁ padaṁ;

Sahāyakaṁ gavesanto,

assamaṁ agamāsahaṁ.

Dūratova mamaṁ disvā,

sahāyo me susikkhito;

Iriyāpathasampanno,

idaṁ vacanamabravi.

‘Pasannamukhanettosi,

munibhāvova dissati;

Amatādhigato kacci,

nibbānamaccutaṁ padaṁ.

Subhānurūpo āyāsi,

āneñjakārito viya;

Dantova dantadamatho,

upasantosi brāhmaṇa’.

‘Amataṁ mayādhigataṁ,

sokasallāpanūdanaṁ;

Tvampi taṁ adhigacchesi,

gacchāma buddhasantikaṁ’.

Sādhūti so paṭissutvā,

sahāyo me susikkhito;

Hatthena hatthaṁ gaṇhitvā,

upagamma tavantikaṁ.

Ubhopi pabbajissāma,

sakyaputta tavantike;

Tava sāsanamāgamma,

viharāma anāsavā.

Kolito iddhiyā seṭṭho,

ahaṁ paññāya pārago;

Ubhova ekato hutvā,

sāsanaṁ sobhayāmase.

Apariyositasaṅkappo,

kutitthe sañcariṁ ahaṁ;

Tava dassanamāgamma,

saṅkappo pūrito mama.

Pathaviyaṁ patiṭṭhāya,

pupphanti samaye dumā;

Dibbagandhā sampavanti,

tosenti sabbapāṇinaṁ.

Tathevāhaṁ mahāvīra,

sakyaputta mahāyasa;

Sāsane te patiṭṭhāya,

samayesāmi pupphituṁ.

Vimuttipupphaṁ esanto,

bhavasaṁsāramocanaṁ;

Vimuttipupphalābhena,

tosemi sabbapāṇinaṁ.

Yāvatā buddhakhettamhi,

ṭhapetvāna mahāmuniṁ;

Paññāya sadiso natthi,

tava puttassa cakkhuma.

Suvinītā ca te sissā,

parisā ca susikkhitā;

Uttame damathe dantā,

parivārenti taṁ sadā.

Jhāyī jhānaratā dhīrā,

santacittā samāhitā;

Munī moneyyasampannā,

parivārenti taṁ sadā.

Appicchā nipakā dhīrā,

appāhārā alolupā;

Lābhālābhena santuṭṭhā,

parivārenti taṁ sadā.

Āraññikā dhutaratā,

jhāyino lūkhacīvarā;

Vivekābhiratā dhīrā,

parivārenti taṁ sadā.

Paṭipannā phalaṭṭhā ca,

sekhā phalasamaṅgino;

Āsīsakā uttamatthaṁ,

parivārenti taṁ sadā.

Sotāpannā ca vimalā,

sakadāgāmino ca ye;

Anāgāmī ca arahā,

parivārenti taṁ sadā.

Satipaṭṭhānakusalā,

bojjhaṅgabhāvanāratā;

Sāvakā te bahū sabbe,

parivārenti taṁ sadā.

Iddhipādesu kusalā,

samādhibhāvanāratā;

Sammappadhānānuyuttā,

parivārenti taṁ sadā.

Tevijjā chaḷabhiññā ca,

iddhiyā pāramiṁ gatā;

Paññāya pāramiṁ pattā,

parivārenti taṁ sadā.

Edisā te mahāvīra,

tava sissā susikkhitā;

Durāsadā uggatejā,

parivārenti taṁ sadā.

Tehi sissehi parivuto,

saññatehi tapassibhi;

Migarājāvasambhīto,

uḷurājāva sobhasi.

Pathaviyaṁ patiṭṭhāya,

ruhanti dharaṇīruhā;

Vepullataṁ pāpuṇanti,

phalañca dassayanti te.

Pathavīsadiso tvaṁsi,

sakyaputta mahāyasa;

Sāsane te patiṭṭhāya,

labhanti amataṁ phalaṁ.

Sindhu sarassatī ceva,

nadiyo candabhāgikā;

Gaṅgā ca yamunā ceva,

sarabhū ca atho mahī.

Etāsaṁ sandamānānaṁ,

sāgaro sampaṭicchati;

Jahanti purimaṁ nāmaṁ,

sāgaroteva ñāyati.

Tathevime catubbaṇṇā,

pabbajitvā tavantike;

Jahanti purimaṁ nāmaṁ,

buddhaputtāti ñāyare.

Yathāpi cando vimalo,

gacchaṁ ākāsadhātuyā;

Sabbe tāragaṇe loke,

ābhāya atirocati.

Tatheva tvaṁ mahāvīra,

parivuto devamānuse;

Ete sabbe atikkamma,

jalasi sabbadā tuvaṁ.

Gambhīre uṭṭhitā ūmī,

na velamativattare;

Sabbā velaṁva phusanti,

sañcuṇṇā vikiranti tā.

Tatheva titthiyā loke,

nānādiṭṭhī bahujjanā;

Dhammaṁ vāditukāmā te,

nātivattanti taṁ muniṁ.

Sace ca taṁ pāpuṇanti,

paṭivādehi cakkhuma;

Tavantikaṁ upāgantvā,

sañcuṇṇāva bhavanti te.

Yathāpi udake jātā,

kumudā mandālakā bahū;

Upalimpanti toyena,

kaddamakalalena ca.

Tatheva bahukā sattā,

loke jātā virūhare;

Aṭṭitā rāgadosena,

kaddame kumudaṁ yathā.

Yathāpi padumaṁ jalajaṁ,

jalamajjhe virūhati;

Na so limpati toyena,

parisuddho hi kesarī.

Tatheva tvaṁ mahāvīra,

loke jāto mahāmuni;

Nopalimpasi lokena,

toyena padumaṁ yathā.

Yathāpi rammake māse,

bahū pupphanti vārijā;

Nātikkamanti taṁ māsaṁ,

samayo pupphanāya so.

Tatheva tvaṁ mahāvīra,

pupphito te vimuttiyā;

Sāsanaṁ nātivattanti,

padumaṁ vārijaṁ yathā.

Supupphito sālarājā,

dibbagandhaṁ pavāyati;

Aññasālehi parivuto,

sālarājāva sobhati.

Tatheva tvaṁ mahāvīra,

buddhañāṇena pupphito;

Bhikkhusaṅghaparivuto,

sālarājāva sobhasi.

Yathāpi selo himavā,

osadho sabbapāṇinaṁ;

Nāgānaṁ asurānañca,

devatānañca ālayo.

Tatheva tvaṁ mahāvīra,

osadho viya pāṇinaṁ;

Tevijjā chaḷabhiññā ca,

iddhiyā pāramiṁ gatā.

Anusiṭṭhā mahāvīra,

tayā kāruṇikena te;

Ramanti dhammaratiyā,

vasanti tava sāsane.

Migarājā yathā sīho,

abhinikkhamma āsayā;

Catuddisānuviloketvā,

tikkhattuṁ abhinādati.

Sabbe migā uttasanti,

migarājassa gajjato;

Tathā hi jātimā eso,

pasū tāseti sabbadā.

Gajjato te mahāvīra,

vasudhā sampakampati;

Bodhaneyyāvabujjhanti,

tasanti mārakāyikā.

Tasanti titthiyā sabbe,

nadato te mahāmuni;

Kākā senāva vibbhantā,

migaraññā yathā migā.

Ye keci gaṇino loke,

satthāroti pavuccare;

Paramparāgataṁ dhammaṁ,

desenti parisāya te.

Na hevaṁ tvaṁ mahāvīra,

dhammaṁ desesi pāṇinaṁ;

Sāmaṁ saccāni bujjhitvā,

kevalaṁ bodhipakkhiyaṁ.

Āsayānusayaṁ ñatvā,

indriyānaṁ balābalaṁ;

Bhabbābhabbe viditvāna,

mahāmeghova gajjasi.

Cakkavāḷapariyantā,

nisinnā parisā bhave;

Nānādiṭṭhī vicinantā,

vimaticchedanāya taṁ.

Sabbesaṁ cittamaññāya,

opammakusalo muni;

Ekaṁ pañhaṁ kathentova,

vimatiṁ chindasi pāṇinaṁ.

Upatissasadiseheva,

vasudhā pūritā bhave;

Sabbeva te pañjalikā,

kittayuṁ lokanāyakaṁ.

Kappaṁ vā te kittayantā,

nānāvaṇṇehi kittayuṁ;

Parimetuṁ na sakkeyyuṁ,

appameyyo tathāgato.

Yathāsakena thāmena,

kittito hi mayā jino;

Kappakoṭīpi kittentā,

evamevaṁ pakittayuṁ.

Sace hi koci devo vā,

manusso vā susikkhito;

Pametuṁ parikappeyya,

vighātaṁva labheyya so.

Sāsane te patiṭṭhāya,

sakyaputta mahāyasa;

Paññāya pāramiṁ gantvā,

viharāmi anāsavo.

Titthiye sampamaddāmi,

vattemi jinasāsanaṁ;

Dhammasenāpati ajja,

sakyaputtassa sāsane.

Aparimeyye kataṁ kammaṁ,

phalaṁ dassesi me idha;

Sukhitto saravegova,

kilese jhāpayī mama.

Yo koci manujo bhāraṁ,

dhāreyya matthake sadā;

Bhārena dukkhito assa,

bhārehi bharito tathā.

Ḍayhamāno tīhaggīhi,

bhavesu saṁsariṁ ahaṁ;

Bharito bhavabhārena,

giriṁ uccārito yathā.

Oropito ca me bhāro,

bhavā ugghāṭitā mayā;

Karaṇīyaṁ kataṁ sabbaṁ,

sakyaputtassa sāsane.

Yāvatā buddhakhettamhi,

ṭhapetvā sakyapuṅgavaṁ;

Ahaṁ aggomhi paññāya,

sadiso me na vijjati.

Samādhimhi sukusalo,

iddhiyā pāramiṁ gato;

Icchamāno cahaṁ ajja,

sahassaṁ abhinimmine.

Anupubbavihārassa,

vasībhūto mahāmuni;

Kathesi sāsanaṁ mayhaṁ,

nirodho sayanaṁ mama.

Dibbacakkhu visuddhaṁ me,

samādhikusalo ahaṁ;

Sammappadhānānuyutto,

bojjhaṅgabhāvanārato.

Sāvakena hi pattabbaṁ,

sabbameva kataṁ mayā;

Lokanāthaṁ ṭhapetvāna,

sadiso me na vijjati.

Samāpattīnaṁ kusalo,

Jhānavimokkhāna khippapaṭilābhī;

Bojjhaṅgabhāvanārato,

Sāvakaguṇapāramigatosmi.

Sāvakaguṇenapi phussena,

Buddhiyā parisuttamabhāravā;

Yaṁ saddhāsaṅgahitaṁ cittaṁ,

Sadā sabrahmacārīsu.

Uddhatavisova sappo,

Chinnavisāṇova usabho;

Nikkhittamānadappova,

Upemi garugāravena gaṇaṁ.

Yadi rūpinī bhaveyya,

Paññā me vasumatīpi na sameyya;

Anomadassissa bhagavato,

Phalametaṁ ñāṇathavanāya.

Pavattitaṁ dhammacakkaṁ,

sakyaputtena tādinā;

Anuvattemahaṁ sammā,

ñāṇathavanāyidaṁ phalaṁ.

Mā me kadāci pāpiccho,

kusīto hīnavīriyo;

Appassuto anācāro,

sameto ahu katthaci.

Bahussuto ca medhāvī,

sīlesu susamāhito;

Cetosamathānuyutto,

api muddhani tiṭṭhatu.

Taṁ vo vadāmi bhaddante,

yāvantettha samāgatā;

Appicchā hotha santuṭṭhā,

jhāyī jhānaratā sadā.

Yamahaṁ paṭhamaṁ disvā,

virajo vimalo ahuṁ;

So me ācariyo dhīro,

assaji nāma sāvako.

Tassāhaṁ vāhasā ajja,

dhammasenāpatī ahuṁ;

Sabbattha pāramiṁ patvā,

viharāmi anāsavo.

Yo me ācariyo āsi,

assaji nāma sāvako;

Yassaṁ disāyaṁ vasati,

ussīsamhi karomahaṁ.

Mama kammaṁ saritvāna,

gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā,

aggaṭṭhāne ṭhapesi maṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Svāgataṁ vata me āsi,

buddhaseṭṭhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sāriputto thero imā gāthāyo abhāsitthāti.

Sāriputtattherassāpadānaṁ paṭhamaṁ.