sutta » kn » tha-ap » Therāpadāna

Buddhavagga

4. Mahāmoggallānattheraapadāna

“Anomadassī bhagavā,

lokajeṭṭho narāsabho;

Vihāsi himavantamhi,

devasaṅghapurakkhato.

Varuṇo nāma nāmena,

nāgarājā ahaṁ tadā;

Kāmarūpī vikubbāmi,

mahodadhinivāsahaṁ.

Saṅgaṇiyaṁ gaṇaṁ hitvā,

tūriyaṁ paṭṭhapesahaṁ;

Sambuddhaṁ parivāretvā,

vādesuṁ accharā tadā.

Vajjamānesu tūresu,

devā tūrāni vajjayuṁ;

Ubhinnaṁ saddaṁ sutvāna,

buddhopi sampabujjhatha.

Nimantetvāna sambuddhaṁ,

sakaṁ bhavanupāgamiṁ;

Āsanaṁ paññapetvāna,

kālamārocayiṁ ahaṁ.

Khīṇāsavasahassehi,

parivuto lokanāyako;

Obhāsento disā sabbā,

bhavanaṁ me upāgami.

Upaviṭṭhaṁ mahāvīraṁ,

Devadevaṁ narāsabhaṁ;

Sabhikkhusaṅghaṁ tappesiṁ,

Annapānenahaṁ tadā.

Anumodi mahāvīro,

sayambhū aggapuggalo;

Bhikkhusaṅghe nisīditvā,

imā gāthā abhāsatha.

Yo so saṅghaṁ apūjesi,

buddhañca lokanāyakaṁ;

Tena cittappasādena,

devalokaṁ gamissati.

Sattasattatikkhattuñca,

devarajjaṁ karissati;

Pathabyā rajjaṁ aṭṭhasataṁ,

vasudhaṁ āvasissati.

Pañcapaññāsakkhattuñca,

cakkavattī bhavissati;

Bhogā asaṅkhiyā tassa,

uppajjissanti tāvade.

Aparimeyye ito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Nirayā so cavitvāna,

manussataṁ gamissati;

Kolito nāma nāmena,

brahmabandhu bhavissati.

So pacchā pabbajitvāna,

kusalamūlena codito;

Gotamassa bhagavato,

dutiyo hessati sāvako.

Āraddhavīriyo pahitatto,

Iddhiyā pāramiṁ gato;

Sabbāsave pariññāya,

Nibbāyissatināsavo.

Pāpamittopanissāya,

kāmarāgavasaṁ gato;

Mātaraṁ pitarañcāpi,

ghātayiṁ duṭṭhamānaso.

Yaṁ yaṁ yonupapajjāmi,

nirayaṁ atha mānusaṁ;

Pāpakammasamaṅgitā,

bhinnasīso marāmahaṁ.

Idaṁ pacchimakaṁ mayhaṁ,

carimo vattate bhavo;

Idhāpi ediso mayhaṁ,

maraṇakāle bhavissati.

Pavivekamanuyutto,

samādhibhāvanārato;

Sabbāsave pariññāya,

viharāmi anāsavo.

Dharaṇimpi sugambhīraṁ,

bahalaṁ duppadhaṁsiyaṁ;

Vāmaṅguṭṭhena khobheyyaṁ,

iddhiyā pāramiṁ gato.

Asmimānaṁ na passāmi,

māno mayhaṁ na vijjati;

Sāmaṇere upādāya,

garucittaṁ karomahaṁ.

Aparimeyye ito kappe,

yaṁ kammamabhinīhariṁ;

Tāhaṁ bhūmimanuppatto,

pattomhi āsavakkhayaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā mahāmoggallāno thero imā gāthāyo abhāsitthāti.

Mahāmoggallānattherassāpadānaṁ dutiyaṁ.