sutta » kn » tha-ap » Therāpadāna

Buddhavagga

6. Anuruddhattheraapadāna

“Sumedhaṁ bhagavantāhaṁ,

lokajeṭṭhaṁ narāsabhaṁ;

Vūpakaṭṭhaṁ viharantaṁ,

addasaṁ lokanāyakaṁ.

Upagantvāna sambuddhaṁ,

sumedhaṁ lokanāyakaṁ;

Añjaliṁ paggahetvāna,

buddhaseṭṭhamayācahaṁ.

Anukampa mahāvīra,

lokajeṭṭha narāsabha;

Padīpaṁ te padassāmi,

rukkhamūlamhi jhāyato.

Adhivāsesi so dhīro,

sayambhū vadataṁ varo;

Dumesu vinivijjhitvā,

yantaṁ yojiyahaṁ tadā.

Sahassavaṭṭiṁ pādāsiṁ,

buddhassa lokabandhuno;

Sattāhaṁ pajjalitvāna,

dīpā vūpasamiṁsu me.

Tena cittappasādena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

vimānamupapajjahaṁ.

Upapannassa devattaṁ,

byamhaṁ āsi sunimmitaṁ;

Samantato pajjalati,

dīpadānassidaṁ phalaṁ.

Samantā yojanasataṁ,

virocesimahaṁ tadā;

Sabbe deve abhibhomi,

dīpadānassidaṁ phalaṁ.

Tiṁsakappāni devindo,

devarajjamakārayiṁ;

Na maṁ kecītimaññanti,

dīpadānassidaṁ phalaṁ.

Aṭṭhavīsatikkhattuñca,

cakkavattī ahosahaṁ;

Divā rattiñca passāmi,

samantā yojanaṁ tadā.

Sahassalokaṁ ñāṇena,

passāmi satthu sāsane;

Dibbacakkhumanuppatto,

dīpadānassidaṁ phalaṁ.

Sumedho nāma sambuddho,

tiṁsakappasahassito;

Tassa dīpo mayā dinno,

vippasannena cetasā.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā anuruddho thero imā gāthāyo abhāsitthāti.

Anuruddhattherassāpadānaṁ catutthaṁ.