sutta » kn » tha-ap » Therāpadāna

Buddhavagga

7 Puṇṇamantāṇiputtattheraapadāna

“Ajjhāyako mantadharo,

tiṇṇaṁ vedāna pāragū;

Purakkhatomhi sissehi,

upagacchiṁ naruttamaṁ.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Mama kammaṁ pakittesi,

saṅkhittena mahāmuni.

Tāhaṁ dhammaṁ suṇitvāna,

Abhivādetvāna satthuno;

Añjaliṁ paggahetvāna,

Pakkamiṁ dakkhiṇāmukho.

Saṅkhittena suṇitvāna,

vitthārena abhāsayiṁ;

Sabbe sissā attamanā,

sutvāna mama bhāsato;

Sakaṁ diṭṭhiṁ vinodetvā,

buddhe cittaṁ pasādayuṁ.

Saṅkhittenapi desemi,

vitthārena tathevahaṁ;

Abhidhammanayaññūhaṁ,

kathāvatthuvisuddhiyā;

Sabbesaṁ viññāpetvāna,

viharāmi anāsavo.

Ito pañcasate kappe,

caturo suppakāsakā;

Sattaratanasampannā,

catudīpamhi issarā.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā puṇṇo mantāṇiputto thero imā gāthāyo abhāsitthāti.

Puṇṇamantāṇiputtattherassāpadānaṁ pañcamaṁ.