sutta » kn » tha-ap » Therāpadāna

Buddhavagga

8. Upālittheraapadāna

“Nagare haṁsavatiyā,

sujāto nāma brāhmaṇo;

Asītikoṭinicayo,

pahūtadhanadhaññavā.

Ajjhāyako mantadharo,

tiṇṇaṁ vedāna pāragū;

Lakkhaṇe itihāse ca,

sadhamme pāramiṁ gato.

Paribbājā ekasikhā,

gotamā buddhasāvakā;

Carakā tāpasā ceva,

caranti mahiyā tadā.

Tepi maṁ parivārenti,

brāhmaṇo vissuto iti;

Bahujjano maṁ pūjeti,

nāhaṁ pūjemi kiñcanaṁ.

Pūjārahaṁ na passāmi,

mānatthaddho ahaṁ tadā;

Buddhoti vacanaṁ natthi,

tāva nuppajjate jino.

Accayena ahorattaṁ,

padumuttaranāmako;

Sabbaṁ tamaṁ vinodetvā,

loke uppajji cakkhumā.

Vitthārike bāhujaññe,

puthubhūte ca sāsane;

Upāgami tadā buddho,

nagaraṁ haṁsasavhayaṁ.

Pitu atthāya so buddho,

dhammaṁ desesi cakkhumā;

Tena kālena parisā,

samantā yojanaṁ tadā.

Sammato manujānaṁ so,

sunando nāma tāpaso;

Yāvatā buddhaparisā,

pupphehacchādayī tadā.

Catusaccaṁ pakāsente,

seṭṭhe ca pupphamaṇḍape;

Koṭisatasahassānaṁ,

dhammābhisamayo ahu.

Sattarattindivaṁ buddho,

vassetvā dhammavuṭṭhiyo;

Aṭṭhame divase patte,

sunandaṁ kittayī jino.

Devaloke manusse vā,

saṁsaranto ayaṁ bhave;

Sabbesaṁ pavaro hutvā,

bhavesu saṁsarissati.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Mantāṇiputto puṇṇoti,

hessati satthu sāvako.

Evaṁ kittayi sambuddho,

sunandaṁ tāpasaṁ tadā;

Hāsayanto janaṁ sabbaṁ,

dassayanto sakaṁ balaṁ.

Katañjalī namassanti,

sunandaṁ tāpasaṁ janā;

Buddhe kāraṁ karitvāna,

sodhesi gatimattano.

Tattha me ahu saṅkappo,

sutvāna munino vacaṁ;

Ahampi kāraṁ kassāmi,

yathā passāmi gotamaṁ.

Evāhaṁ cintayitvāna,

kiriyaṁ cintayiṁ mama;

Kyāhaṁ kammaṁ ācarāmi,

puññakkhette anuttare.

Ayañca pāṭhiko bhikkhu,

sabbapāṭhissa sāsane;

Vinaye agganikkhitto,

taṁ ṭhānaṁ patthaye ahaṁ.

Idaṁ me amitaṁ bhogaṁ,

akkhobhaṁ sāgarūpamaṁ;

Tena bhogena buddhassa,

ārāmaṁ māpaye ahaṁ.

Sobhanaṁ nāma ārāmaṁ,

nagarassa puratthato;

Kiṇitvā satasahassena,

saṅghārāmaṁ amāpayiṁ.

Kūṭāgāre ca pāsāde,

maṇḍape hammiye guhā;

Caṅkame sukate katvā,

saṅghārāmaṁ amāpayiṁ.

Jantāgharaṁ aggisālaṁ,

atho udakamāḷakaṁ;

Nhānagharaṁ māpayitvā,

bhikkhusaṅghassadāsahaṁ.

Āsandiyo pīṭhake ca,

paribhoge ca bhājane;

Ārāmikañca bhesajjaṁ,

sabbametaṁ adāsahaṁ.

Ārakkhaṁ paṭṭhapetvāna,

pākāraṁ kārayiṁ daḷhaṁ;

Mā naṁ koci viheṭhesi,

santacittāna tādinaṁ.

Satasahassenāvāsaṁ,

saṅghārāme amāpayiṁ;

Vepullaṁ taṁ māpayitvā,

sambuddhaṁ upanāmayiṁ.

Niṭṭhāpito mayārāmo,

sampaṭiccha tuvaṁ muni;

Niyyādessāmi taṁ vīra,

adhivāsehi cakkhuma.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Mama saṅkappamaññāya,

adhivāsesi nāyako.

Adhivāsanamaññāya,

sabbaññussa mahesino;

Bhojanaṁ paṭiyādetvā,

kālamārocayiṁ ahaṁ.

Ārocitamhi kālamhi,

padumuttaranāyako;

Khīṇāsavasahassehi,

ārāmaṁ me upāgami.

Nisinnaṁ kālamaññāya,

annapānena tappayiṁ;

Bhuttāviṁ kālamaññāya,

idaṁ vacanamabraviṁ.

Kīto satasahassena,

tattakeneva kārito;

Sobhano nāma ārāmo,

sampaṭiccha tuvaṁ muni.

Iminārāmadānena,

cetanāpaṇidhīhi ca;

Bhave nibbattamānohaṁ,

labhāmi mama patthitaṁ.

Paṭiggahetvā sambuddho,

saṅghārāmaṁ sumāpitaṁ;

Bhikkhusaṅghe nisīditvā,

idaṁ vacanamabravi.

Yo so buddhassa pādāsi,

saṅghārāmaṁ sumāpitaṁ;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Hatthī assā rathā pattī,

senā ca caturaṅginī;

Parivāressantimaṁ niccaṁ,

saṅghārāmassidaṁ phalaṁ.

Saṭṭhi tūrasahassāni,

bheriyo samalaṅkatā;

Parivāressantimaṁ niccaṁ,

saṅghārāmassidaṁ phalaṁ.

Chaḷasītisahassāni,

nāriyo samalaṅkatā;

Vicittavatthābharaṇā,

āmuttamaṇikuṇḍalā.

Aḷārapamhā hasulā,

susaññā tanumajjhimā;

Parivāressantimaṁ niccaṁ,

saṅghārāmassidaṁ phalaṁ.

Tiṁsakappasahassāni,

devaloke ramissati;

Sahassakkhattuṁ devindo,

devarajjaṁ karissati.

Devarājena pattabbaṁ,

sabbaṁ paṭilabhissati;

Anūnabhogo hutvāna,

devarajjaṁ karissati.

Sahassakkhattuṁ cakkavattī,

rājā raṭṭhe bhavissati;

Pathabyā rajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Upāli nāma nāmena,

hessati satthu sāvako.

Vinaye pāramiṁ patvā,

ṭhānāṭhāne ca kovido;

Jinasāsanaṁ dhārento,

viharissatināsavo.

Sabbametaṁ abhiññāya,

gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā,

etadagge ṭhapessati.

Aparimeyyupādāya,

patthemi tava sāsanaṁ;

So me attho anuppatto,

sabbasaṁyojanakkhayo.

Yathā sūlāvuto poso,

rājadaṇḍena tajjito;

Sūle sātaṁ avindanto,

parimuttiṁva icchati.

Tathevāhaṁ mahāvīra,

bhavadaṇḍena tajjito;

Kammasūlāvuto santo,

pipāsāvedanaṭṭito.

Bhave sātaṁ na vindāmi,

ḍayhanto tīhi aggibhi;

Parimuttiṁ gavesāmi,

yathāpi rājadaṇḍito.

Yathā visādo puriso,

visena paripīḷito;

Agadaṁ so gaveseyya,

visaghātāyupāyanaṁ.

Gavesamāno passeyya,

agadaṁ visaghātakaṁ;

Taṁ pivitvā sukhī assa,

visamhā parimuttiyā.

Tathevāhaṁ mahāvīra,

yathā visahato naro;

Sampīḷito avijjāya,

saddhammāgadamesahaṁ.

Dhammāgadaṁ gavesanto,

addakkhiṁ sakyasāsanaṁ;

Aggaṁ sabbosadhānaṁ taṁ,

sabbasallavinodanaṁ.

Dhammosadhaṁ pivitvāna,

visaṁ sabbaṁ samūhaniṁ;

Ajarāmaraṁ sītibhāvaṁ,

nibbānaṁ phassayiṁ ahaṁ.

Yathā bhūtaṭṭito poso,

bhūtaggāhena pīḷito;

Bhūtavejjaṁ gaveseyya,

bhūtasmā parimuttiyā.

Gavesamāno passeyya,

bhūtavijjāsu kovidaṁ;

Tassa so vihane bhūtaṁ,

samūlañca vināsaye.

Tathevāhaṁ mahāvīra,

tamaggāhena pīḷito;

Ñāṇālokaṁ gavesāmi,

tamato parimuttiyā.

Athaddasaṁ sakyamuniṁ,

kilesatamasodhanaṁ;

So me tamaṁ vinodesi,

bhūtavejjova bhūtakaṁ.

Saṁsārasotaṁ sañchindiṁ,

taṇhāsotaṁ nivārayiṁ;

Bhavaṁ ugghāṭayiṁ sabbaṁ,

bhūtavejjova mūlato.

Garuḷo yathā opatati,

pannagaṁ bhakkhamattano;

Samantā yojanasataṁ,

vikkhobheti mahāsaraṁ.

Pannagaṁ so gahetvāna,

adhosīsaṁ viheṭhayaṁ;

Ādāya so pakkamati,

yenakāmaṁ vihaṅgamo.

Tathevāhaṁ mahāvīra,

yathāpi garuḷo balī;

Asaṅkhataṁ gavesanto,

dose vikkhālayiṁ ahaṁ.

Diṭṭho ahaṁ dhammavaraṁ,

santipadamanuttaraṁ;

Ādāya viharāmetaṁ,

garuḷo pannagaṁ yathā.

Āsāvatī nāma latā,

jātā cittalatāvane;

Tassā vassasahassena,

ekaṁ nibbattate phalaṁ.

Taṁ devā payirupāsanti,

tāvadūraphale sati;

Devānaṁ sā piyā evaṁ,

āsāvatī latuttamā.

Satasahassupādāya,

tāhaṁ paricare muni;

Sāyaṁ pātaṁ namassāmi,

devā āsāvatiṁ yathā.

Avañjhā pāricariyā,

amoghā ca namassanā;

Dūrāgatampi maṁ santaṁ,

khaṇoyaṁ na virādhayi.

Paṭisandhiṁ na passāmi,

vicinanto bhave ahaṁ;

Nirūpadhi vippamutto,

upasanto carāmahaṁ.

Yathāpi padumaṁ nāma,

sūriyaraṁsena pupphati;

Tathevāhaṁ mahāvīra,

buddharaṁsena pupphito.

Yathā balākayonimhi,

na vijjati pumo sadā;

Meghesu gajjamānesu,

gabbhaṁ gaṇhanti tā sadā.

Cirampi gabbhaṁ dhārenti,

yāva megho na gajjati;

Bhārato parimuccanti,

yadā megho pavassati.

Padumuttarabuddhassa,

dhammameghena gajjato;

Saddena dhammameghassa,

dhammagabbhaṁ agaṇhahaṁ.

Satasahassupādāya,

puññagabbhaṁ dharemahaṁ;

Nappamuccāmi bhārato,

dhammamegho na gajjati.

Yadā tuvaṁ sakyamuni,

ramme kapilavatthave;

Gajjasi dhammameghena,

bhārato parimuccahaṁ.

Suññataṁ animittañca,

Tathāppaṇihitampi ca;

Caturo ca phale sabbe,

Dhammevaṁ vijanayiṁ ahaṁ.

Dutiyabhāṇavāraṁ.

Aparimeyyupādāya,

patthemi tava sāsanaṁ;

So me attho anuppatto,

santipadamanuttaraṁ.

Vinaye pāramiṁ patto,

yathāpi pāṭhiko isi;

Na me samasamo atthi,

dhāremi sāsanaṁ ahaṁ.

Vinaye khandhake cāpi,

tikacchede ca pañcame;

Ettha me vimati natthi,

akkhare byañjanepi vā.

Niggahe paṭikamme ca,

ṭhānāṭhāne ca kovido;

Osāraṇe vuṭṭhāpane,

sabbattha pāramiṁ gato.

Vinaye khandhake vāpi,

nikkhipitvā padaṁ ahaṁ;

Ubhato viniveṭhetvā,

rasato osareyyahaṁ.

Niruttiyā sukusalo,

atthānatthe ca kovido;

Anaññātaṁ mayā natthi,

ekaggo satthu sāsane.

Rūpadakkho ahaṁ ajja,

sakyaputtassa sāsane;

Kaṅkhaṁ sabbaṁ vinodemi,

chindāmi sabbasaṁsayaṁ.

Padaṁ anupadañcāpi,

akkharañcāpi byañjanaṁ;

Nidāne pariyosāne,

sabbattha kovido ahaṁ.

Yathāpi rājā balavā,

niggaṇhitvā parantape;

Vijinitvāna saṅgāmaṁ,

nagaraṁ tattha māpaye.

Pākāraṁ parikhañcāpi,

esikaṁ dvārakoṭṭhakaṁ;

Aṭṭālake ca vividhe,

kāraye nagare bahū.

Siṅghāṭakaṁ caccarañca,

suvibhattantarāpaṇaṁ;

Kārayeyya sabhaṁ tattha,

atthānatthavinicchayaṁ.

Nigghātatthaṁ amittānaṁ,

chiddāchiddañca jānituṁ;

Balakāyassa rakkhāya,

senāpaccaṁ ṭhapeti so.

Ārakkhatthāya bhaṇḍassa,

nidhānakusalaṁ naraṁ;

Mā me bhaṇḍaṁ vinassīti,

bhaṇḍarakkhaṁ ṭhapeti so.

Mamatto hoti yo rañño,

vuddhiṁ yassa ca icchati;

Tassādhikaraṇaṁ deti,

mittassa paṭipajjituṁ.

Uppātesu nimittesu,

lakkhaṇesu ca kovidaṁ;

Ajjhāyakaṁ mantadharaṁ,

porohicce ṭhapeti so.

Etehaṅgehi sampanno,

khattiyoti pavuccati;

Sadā rakkhanti rājānaṁ,

cakkavākova dukkhitaṁ.

Tatheva tvaṁ mahāvīra,

hatāmittova khattiyo;

Sadevakassa lokassa,

dhammarājāti vuccati.

Titthiye nihanitvāna,

mārañcāpi sasenakaṁ;

Tamandhakāraṁ vidhamitvā,

dhammanagaraṁ amāpayi.

Sīlaṁ pākārakaṁ tattha,

ñāṇaṁ te dvārakoṭṭhakaṁ;

Saddhā te esikā vīra,

dvārapālo ca saṁvaro.

Satipaṭṭhānamaṭṭālaṁ,

paññā te caccaraṁ mune;

Iddhipādañca siṅghāṭaṁ,

dhammavīthi sumāpitā.

Suttantaṁ abhidhammañca,

vinayañcāpi kevalaṁ;

Navaṅgaṁ buddhavacanaṁ,

esā dhammasabhā tava.

Suññataṁ animittañca,

vihārañcappaṇīhitaṁ;

Āneñjañca nirodho ca,

esā dhammakuṭī tava.

Paññāya aggo nikkhitto,

paṭibhāne ca kovido;

Sāriputtoti nāmena,

dhammasenāpatī tava.

Cutūpapātakusalo,

iddhiyā pāramiṁ gato;

Kolito nāma nāmena,

porohicco tavaṁ mune.

Porāṇakavaṁsadharo,

uggatejo durāsado;

Dhutavādīguṇenaggo,

akkhadasso tavaṁ mune.

Bahussuto dhammadharo,

Sabbapāṭhī ca sāsane;

Ānando nāma nāmena,

Dhammārakkho tavaṁ mune.

Ete sabbe atikkamma,

pamesi bhagavā mamaṁ;

Vinicchayaṁ me pādāsi,

vinaye viññudesitaṁ.

Yo koci vinaye pañhaṁ,

pucchati buddhasāvako;

Tattha me cintanā natthi,

taññevatthaṁ kathemahaṁ.

Yāvatā buddhakhettamhi,

ṭhapetvā taṁ mahāmuni;

Vinaye mādiso natthi,

kuto bhiyyo bhavissati.

Bhikkhusaṅghe nisīditvā,

evaṁ gajjati gotamo;

Upālissa samo natthi,

vinaye khandhakesu ca.

Yāvatā buddhabhaṇitaṁ,

navaṅgaṁ satthusāsanaṁ;

Vinayogadhaṁ taṁ sabbaṁ,

vinayamūlapassino.

Mama kammaṁ saritvāna,

gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā,

etadagge ṭhapesi maṁ.

Satasahassupādāya,

imaṁ ṭhānaṁ apatthayiṁ;

So me attho anuppatto,

vinaye pāramiṁ gato.

Sakyānaṁ nandijanano,

kappako āsahaṁ pure;

Vijahitvāna taṁ jātiṁ,

putto jāto mahesino.

Ito dutiyake kappe,

Añjaso nāma khattiyo;

Anantatejo amitayaso,

Bhūmipālo mahaddhano.

Tassa rañño ahaṁ putto,

candano nāma khattiyo;

Jātimadenupatthaddho,

yasabhogamadena ca.

Nāgasatasahassāni,

sabbālaṅkārabhūsitā;

Tidhāpabhinnā mātaṅgā,

parivārenti maṁ sadā.

Sabalehi paretohaṁ,

uyyānaṁ gantukāmako;

Āruyha sirikaṁ nāgaṁ,

nagarā nikkhamiṁ tadā.

Caraṇena ca sampanno,

guttadvāro susaṁvuto;

Devalo nāma sambuddho,

āgacchi purato mama.

Pesetvā sirikaṁ nāgaṁ,

buddhaṁ āsādayiṁ tadā;

Tato sañjātakopo so,

nāgo nuddharate padaṁ.

Nāgaṁ duṭṭhamanaṁ disvā,

buddhe kodhaṁ akāsahaṁ;

Vihesayitvā sambuddhaṁ,

uyyānaṁ agamāsahaṁ.

Sātaṁ tattha na vindāmi,

siro pajjalito yathā;

Pariḷāhena ḍayhāmi,

macchova baḷisādako.

Sasāgarantā pathavī,

ādittā viya hoti me;

Pitu santikupāgamma,

idaṁ vacanamabraviṁ.

Āsīvisaṁva kupitaṁ,

aggikkhandhaṁva āgataṁ;

Mattaṁva kuñjaraṁ dantiṁ,

yaṁ sayambhumasādayiṁ.

Āsādito mayā buddho,

ghoro uggatapo jino;

Purā sabbe vinassāma,

khamāpessāma taṁ muniṁ.

No ce taṁ nijjhāpessāma,

attadantaṁ samāhitaṁ;

Orena sattadivasā,

raṭṭhaṁ me vidhamissati.

Sumekhalo kosiyo ca,

siggavo cāpi sattako;

Āsādayitvā isayo,

duggatā te saraṭṭhakā.

Yadā kuppanti isayo,

saññatā brahmacārino;

Sadevakaṁ vināsenti,

sasāgaraṁ sapabbataṁ.

Tiyojanasahassamhi,

purise sannipātayiṁ;

Accayaṁ desanatthāya,

sayambhuṁ upasaṅkamiṁ.

Allavatthā allasirā,

sabbeva pañjalīkatā;

Buddhassa pāde nipatitvā,

idaṁ vacanamabravuṁ.

Khamassu tvaṁ mahāvīra,

abhiyācati taṁ jano;

Pariḷāhaṁ vinodehi,

mā no raṭṭhaṁ vināsaya.

Sadevamānusā sabbe,

sadānavā sarakkhasā;

Ayomayena kūṭena,

siraṁ bhindeyyu me sadā.

Dake aggi na saṇṭhāti,

bījaṁ sele na rūhati;

Agade kimi na saṇṭhāti,

kopo buddhe na jāyati.

Yathā ca bhūmi acalā,

appameyyo ca sāgaro;

Anantako ca ākāso,

evaṁ buddhā akhobhiyā.

Sadā khantā mahāvīrā,

khamitā ca tapassino;

Khantānaṁ khamitānañca,

gamanaṁ taṁ na vijjati.

Idaṁ vatvāna sambuddho,

pariḷāhaṁ vinodayaṁ;

Mahājanassa purato,

nabhaṁ abbhuggami tadā.

Tena kammenahaṁ vīra,

hīnattaṁ ajjhupāgato;

Samatikkamma taṁ jātiṁ,

pāvisiṁ abhayaṁ puraṁ.

Tadāpi maṁ mahāvīra,

ḍayhamānaṁ susaṇṭhitaṁ;

Pariḷāhaṁ vinodesi,

sayambhuñca khamāpayiṁ.

Ajjāpi maṁ mahāvīra,

ḍayhamānaṁ tihaggibhi;

Nibbāpesi tayo aggī,

sītibhāvañca pāpayī.

Yesaṁ sotāvadhānatthi,

suṇātha mama bhāsato;

Atthaṁ tumhaṁ pavakkhāmi,

yathā diṭṭhaṁ padaṁ mama.

Sayambhuṁ taṁ vimānetvā,

santacittaṁ samāhitaṁ;

Tena kammenahaṁ ajja,

jātomhi nīcayoniyaṁ.

Mā vo khaṇaṁ virādhetha,

khaṇātītā hi socare;

Sadatthe vāyameyyātha,

khaṇo vo paṭipādito.

Ekaccānañca vamanaṁ,

ekaccānaṁ virecanaṁ;

Visaṁ halāhalaṁ eke,

ekaccānañca osadhaṁ.

Vamanaṁ paṭipannānaṁ,

phalaṭṭhānaṁ virecanaṁ;

Osadhaṁ phalalābhīnaṁ,

puññakkhettaṁ gavesinaṁ.

Sāsanena viruddhānaṁ,

visaṁ halāhalaṁ yathā;

Āsīviso diṭṭhaviso,

evaṁ jhāpeti taṁ naraṁ.

Sakiṁ pītaṁ halāhalaṁ,

uparundhati jīvitaṁ;

Sāsanena virujjhitvā,

kappakoṭimhi ḍayhati.

Khantiyā avihiṁsāya,

mettacittavatāya ca;

Sadevakaṁ so tāreti,

tasmā vo avirodhiyā.

Lābhālābhe na sajjanti,

sammānanavimānane;

Pathavīsadisā buddhā,

tasmā te na virodhiyā.

Devadatte ca vadhake,

core aṅgulimālake;

Rāhule dhanapāle ca,

sabbesaṁ samako muni.

Etesaṁ paṭigho natthi,

rāgomesaṁ na vijjati;

Sabbesaṁ samako buddho,

vadhakassorasassa ca.

Panthe disvāna kāsāvaṁ,

chaḍḍitaṁ mīḷhamakkhitaṁ;

Sirasmiṁ añjaliṁ katvā,

vanditabbaṁ isiddhajaṁ.

Abbhatītā ca ye buddhā,

vattamānā anāgatā;

Dhajenānena sujjhanti,

tasmā ete namassiyā.

Satthukappaṁ suvinayaṁ,

dhāremi hadayenahaṁ;

Namassamāno vinayaṁ,

viharissāmi sabbadā.

Vinayo āsayo mayhaṁ,

vinayo ṭhānacaṅkamaṁ;

Kappemi vinaye vāsaṁ,

vinayo mama gocaro.

Vinaye pāramippatto,

samathe cāpi kovido;

Upāli taṁ mahāvīra,

pāde vandati satthuno.

So ahaṁ vicarissāmi,

gāmā gāmaṁ purā puraṁ;

Namassamāno sambuddhaṁ,

dhammassa ca sudhammataṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Svāgataṁ vata me āsi,

buddhaseṭṭhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā upāli thero imā gāthāyo abhāsitthāti.

Upālittherassāpadānaṁ chaṭṭhaṁ.