sutta » kn » tha-ap » Therāpadāna

Buddhavagga

10. Piṇḍolabhāradvājattheraapadāna

“Padumuttaro nāma jino,

sayambhū aggapuggalo;

Purato himavantassa,

cittakūṭe vasī tadā.

Abhītarūpo tatthāsiṁ,

migarājā catukkamo;

Tassa saddaṁ suṇitvāna,

vikkhambhanti bahujjanā.

Suphullaṁ padumaṁ gayha,

upagacchiṁ narāsabhaṁ;

Vuṭṭhitassa samādhimhā,

buddhassa abhiropayiṁ.

Catuddisaṁ namassitvā,

buddhaseṭṭhaṁ naruttamaṁ;

Sakaṁ cittaṁ pasādetvā,

sīhanādaṁ nadiṁ ahaṁ.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Sakāsane nisīditvā,

imā gāthā abhāsatha.

Buddhassa giramaññāya,

Sabbe devā samāgatā;

‘Āgato vadataṁ seṭṭho,

Dhammaṁ sossāma taṁ mayaṁ’.

Tesaṁ hāsaparetānaṁ,

purato lokanāyako;

Mama saddaṁ pakittesi,

dīghadassī mahāmuni.

Yenidaṁ padumaṁ dinnaṁ,

sīhanādo ca nādito;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Ito aṭṭhamake kappe,

cakkavattī bhavissati;

Sattaratanasampanno,

catudīpamhi issaro.

Kārayissati issariyaṁ,

mahiyā catusaṭṭhiyā;

Padumo nāma nāmena,

cakkavattī mahabbalo.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Pakāsite pāvacane,

brahmabandhu bhavissati;

Brahmaññā abhinikkhamma,

pabbajissati tāvade.

Padhānapahitatto so,

upasanto nirūpadhi;

Sabbāsave pariññāya,

nibbāyissatināsavo.

Vijane pantaseyyamhi,

vāḷamigasamākule;

Sabbāsave pariññāya,

nibbāyissatināsavo.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā piṇḍolabhāradvājo thero imā gāthāyo abhāsitthāti.

Piṇḍolabhāradvājattherassāpadānaṁ aṭṭhamaṁ.