sutta » kn » tha-ap » Therāpadāna

Sīhāsaniyavagga

4 Cūḷapanthakattheraapadāna

“Padumuttaro nāma jino,

āhutīnaṁ paṭiggaho;

Gaṇamhā vūpakaṭṭho so,

himavante vasī tadā.

Ahampi himavantamhi,

vasāmi assame tadā;

Acirāgataṁ mahāvīraṁ,

upesiṁ lokanāyakaṁ.

Pupphacchattaṁ gahetvāna,

upagacchiṁ narāsabhaṁ;

Samādhiṁ samāpajjantaṁ,

antarāyamakāsahaṁ.

Ubho hatthehi paggayha,

pupphacchattaṁ adāsahaṁ;

Paṭiggahesi bhagavā,

padumuttaro mahāmuni.

Sabbe devā attamanā,

himavantaṁ upenti te;

Sādhukāraṁ pavattesuṁ,

anumodissati cakkhumā.

Idaṁ vatvāna te devā,

upagacchuṁ naruttamaṁ;

Ākāse dhārayantassa,

padumacchattamuttamaṁ.

Satapattachattaṁ paggayha,

adāsi tāpaso mama;

‘Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Pañcavīsatikappāni,

devarajjaṁ karissati;

Catuttiṁsatikkhattuñca,

cakkavattī bhavissati.

Yaṁ yaṁ yoniṁ saṁsarati,

devattaṁ atha mānusaṁ;

Abbhokāse patiṭṭhantaṁ,

padumaṁ dhārayissati.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Pakāsite pāvacane,

manussattaṁ labhissati;

Manomayamhi kāyamhi,

uttamo so bhavissati.

Dve bhātaro bhavissanti,

ubhopi panthakavhayā;

Anubhotvā uttamatthaṁ,

jotayissanti sāsanaṁ’.

Sohaṁ aṭṭhārasavasso,

pabbajiṁ anagāriyaṁ;

Visesāhaṁ na vindāmi,

sakyaputtassa sāsane.

Dandhā mayhaṁ gatī āsi,

paribhūto pure ahuṁ;

Bhātā ca maṁ paṇāmesi,

gaccha dāni sakaṁ gharaṁ.

Sohaṁ paṇāmito santo,

saṅghārāmassa koṭṭhake;

Dummano tattha aṭṭhāsiṁ,

sāmaññasmiṁ apekkhavā.

Bhagavā tattha āgacchi,

sīsaṁ mayhaṁ parāmasi;

Bāhāya maṁ gahetvāna,

saṅghārāmaṁ pavesayi.

Anukampāya me satthā,

adāsi pādapuñchaniṁ;

Evaṁ suddhaṁ adhiṭṭhehi,

ekamantamadhiṭṭhahaṁ.

Hatthehi tamahaṁ gayha,

sariṁ kokanadaṁ ahaṁ;

Tattha cittaṁ vimucci me,

arahattaṁ apāpuṇiṁ.

Manomayesu kāyesu,

sabbattha pāramiṁ gato;

Sabbāsave pariññāya,

viharāmi anāsavo.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā cūḷapanthako thero imā gāthāyo abhāsitthāti.

Cūḷapanthakattherassāpadānaṁ catutthaṁ.