sutta » kn » tha-ap » Therāpadāna

Sīhāsaniyavagga

6. Rāhulattheraapadāna

“Padumuttarassa bhagavato,

Lokajeṭṭhassa tādino;

Sattabhūmamhi pāsāde,

Ādāsaṁ santhariṁ ahaṁ.

Khīṇāsavasahassehi,

parikiṇṇo mahāmuni;

Upāgami gandhakuṭiṁ,

dvipadindo narāsabho.

Virocento gandhakuṭiṁ,

devadevo narāsabho;

Bhikkhusaṅghe ṭhito satthā,

imā gāthā abhāsatha.

‘Yenāyaṁ jotitā seyyā,

ādāsova susanthato;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Soṇṇamayā rūpimayā,

atho veḷuriyāmayā;

Nibbattissanti pāsādā,

ye keci manaso piyā.

Catusaṭṭhikkhattuṁ devindo,

devarajjaṁ karissati;

Sahassakkhattuṁ cakkavattī,

bhavissati anantarā.

Ekavīsatikappamhi,

vimalo nāma khattiyo;

Cāturanto vijitāvī,

cakkavattī bhavissati.

Nagaraṁ reṇuvatī nāma,

iṭṭhakāhi sumāpitaṁ;

Āyāmato tīṇi sataṁ,

caturassasamāyutaṁ.

Sudassano nāma pāsādo,

vissakammena māpito;

Kūṭāgāravarūpeto,

sattaratanabhūsito.

Dasasaddāvivittaṁ taṁ,

vijjādharasamākulaṁ;

Sudassanaṁva nagaraṁ,

devatānaṁ bhavissati.

Pabhā niggacchate tassa,

uggacchanteva sūriye;

Virocessati taṁ niccaṁ,

samantā aṭṭhayojanaṁ.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tusitā so cavitvāna,

sukkamūlena codito;

Gotamassa bhagavato,

atrajo so bhavissati.

Sacevaseyya agāraṁ,

cakkavattī bhaveyya so;

Aṭṭhānametaṁ yaṁ tādī,

agāre ratimajjhagā.

Nikkhamitvā agāramhā,

pabbajissati subbato;

Rāhulo nāma nāmena,

arahā so bhavissati’.

Kikīva aṇḍaṁ rakkheyya,

cāmarī viya vāladhiṁ;

Nipako sīlasampanno,

evaṁ rakkhiṁ mahāmuni.

Tassāhaṁ dhammamaññāya,

vihāsiṁ sāsane rato;

Sabbāsave pariññāya,

viharāmi anāsavo.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā rāhulo thero imā gāthāyo abhāsitthāti.

Rāhulattherassāpadānaṁ chaṭṭhaṁ.