sutta » kn » tha-ap » Therāpadāna

Sīhāsaniyavagga

8. Raṭṭhapālattheraapadāna

“Padumuttarassa bhagavato,

Lokajeṭṭhassa tādino;

Varanāgo mayā dinno,

Īsādanto urūḷhavā.

Setacchatto pasobhito,

sakappano sahatthipo;

Agghāpetvāna taṁ sabbaṁ,

saṅghārāmaṁ akārayiṁ.

Catupaññāsasahassāni,

pāsāde kārayiṁ ahaṁ;

Mahoghadānaṁ karitvāna,

niyyādesiṁ mahesino.

Anumodi mahāvīro,

sayambhū aggapuggalo;

Sabbe jane hāsayanto,

desesi amataṁ padaṁ.

Taṁ me buddho viyākāsi,

jalajuttaranāmako;

Bhikkhusaṅghe nisīditvā,

imā gāthā abhāsatha.

‘Catupaññāsasahassāni,

pāsāde kārayī ayaṁ;

Kathayissāmi vipākaṁ,

suṇotha mama bhāsato.

Aṭṭhārasasahassāni,

kūṭāgārā bhavissare;

Byamhuttamamhi nibbattā,

sabbasoṇṇamayā ca te.

Paññāsakkhattuṁ devindo,

devarajjaṁ karissati;

Aṭṭhapaññāsakkhattuñca,

cakkavattī bhavissati.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Devalokā cavitvāna,

sukkamūlena codito;

Aḍḍhe kule mahābhoge,

nibbattissati tāvade.

So pacchā pabbajitvāna,

sukkamūlena codito;

Raṭṭhapāloti nāmena,

hessati satthu sāvako.

Padhānapahitatto so,

upasanto nirūpadhi;

Sabbāsave pariññāya,

nibbāyissatināsavo’.

Uṭṭhāya abhinikkhamma,

jahitā bhogasampadā;

Kheḷapiṇḍeva bhogamhi,

pemaṁ mayhaṁ na vijjati.

Vīriyaṁ me dhuradhorayhaṁ,

yogakkhemādhivāhanaṁ;

Dhāremi antimaṁ dehaṁ,

sammāsambuddhasāsane.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā raṭṭhapālo thero imā gāthāyo abhāsitthāti.

Raṭṭhapālattherassāpadānaṁ aṭṭhamaṁ.