sutta » kn » tha-ap » Therāpadāna

Sīhāsaniyavagga

9. Sopākattheraapadāna

“Pabbhāraṁ sodhayantassa,

vipine pabbatuttame;

Siddhattho nāma bhagavā,

āgacchi mama santikaṁ.

Buddhaṁ upagataṁ disvā,

lokajeṭṭhassa tādino;

Santharaṁ paññapetvāna,

pupphāsanamadāsahaṁ.

Pupphāsane nisīditvā,

siddhattho lokanāyako;

Mamañca gatimaññāya,

aniccatamudāhari.

‘Aniccā vata saṅkhārā,

uppādavayadhammino;

Uppajjitvā nirujjhanti,

tesaṁ vūpasamo sukho’.

Idaṁ vatvāna sabbaññū,

lokajeṭṭho narāsabho;

Nabhaṁ abbhuggami vīro,

haṁsarājāva ambare.

Sakaṁ diṭṭhiṁ jahitvāna,

bhāvayāniccasaññahaṁ;

Ekāhaṁ bhāvayitvāna,

tattha kālaṁ kato ahaṁ.

Dve sampattī anubhotvā,

sukkamūlena codito;

Pacchime bhave sampatte,

sapākayonupāgamiṁ.

Agārā abhinikkhamma,

pabbajiṁ anagāriyaṁ;

Jātiyā sattavassohaṁ,

arahattamapāpuṇiṁ.

Āraddhavīriyo pahitatto,

Sīlesu susamāhito;

Tosetvāna mahānāgaṁ,

Alatthaṁ upasampadaṁ.

Catunnavutito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

pupphadānassidaṁ phalaṁ.

Catunnavutito kappe,

yaṁ saññaṁ bhāvayiṁ tadā;

Taṁ saññaṁ bhāvayantassa,

patto me āsavakkhayo.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sopāko thero imā gāthāyo abhāsitthāti.

Sopākattherassāpadānaṁ navamaṁ.