sutta » kn » tha-ap » Therāpadāna

Sīhāsaniyavagga

10. Sumaṅgalattheraapadāna

“Āhutiṁ yiṭṭhukāmohaṁ,

paṭiyādetvāna bhojanaṁ;

Brāhmaṇe paṭimānento,

visāle māḷake ṭhito.

Athaddasāsiṁ sambuddhaṁ,

piyadassiṁ mahāyasaṁ;

Sabbalokavinetāraṁ,

sayambhuṁ aggapuggalaṁ.

Bhagavantaṁ jutimantaṁ,

sāvakehi purakkhataṁ;

Ādiccamiva rocantaṁ,

rathiyaṁ paṭipannakaṁ.

Añjaliṁ paggahetvāna,

sakaṁ cittaṁ pasādayiṁ;

Manasāva nimantesiṁ,

‘āgacchatu mahāmuni’.

Mama saṅkappamaññāya,

satthā loke anuttaro;

Khīṇāsavasahassehi,

mama dvāraṁ upāgami.

Namo te purisājañña,

namo te purisuttama;

Pāsādaṁ abhirūhitvā,

sīhāsane nisīdataṁ.

Danto dantaparivāro,

tiṇṇo tārayataṁ varo;

Pāsādaṁ abhirūhitvā,

nisīdi pavarāsane.

Yaṁ me atthi sake gehe,

āmisaṁ paccupaṭṭhitaṁ;

Tāhaṁ buddhassa pādāsiṁ,

pasanno sehi pāṇibhi.

Pasannacitto sumano,

vedajāto katañjalī;

Buddhaseṭṭhaṁ namassāmi,

aho buddhassuḷāratā.

Aṭṭhannaṁ payirūpāsataṁ,

bhuñjaṁ khīṇāsavā bahū;

Tuyheveso ānubhāvo,

saraṇaṁ taṁ upemahaṁ.

Piyadassī ca bhagavā,

lokajeṭṭho narāsabho;

Bhikkhusaṅghe nisīditvā,

imā gāthā abhāsatha.

‘Yo so saṅghaṁ abhojesi,

ujubhūtaṁ samāhitaṁ;

Tathāgatañca sambuddhaṁ,

suṇātha mama bhāsato.

Sattavīsatikkhattuṁ so,

devarajjaṁ karissati;

Sakakammābhiraddho so,

devaloke ramissati.

Dasa aṭṭha cakkhattuṁ so,

cakkavattī bhavissati;

Pathabyā rajjaṁ pañcasataṁ,

vasudhaṁ āvasissati’.

Araññavanamoggayha,

kānanaṁ byagghasevitaṁ;

Padhānaṁ padahitvāna,

kilesā jhāpitā mayā.

Aṭṭhārase kappasate,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

bhattadānassidaṁ phalaṁ.

Paṭisambhidā catasso,

Vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

Kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sumaṅgalo thero imā gāthāyo abhāsitthāti.

Sumaṅgalattherassāpadānaṁ dasamaṁ.

Tassuddānaṁ

Sīhāsanī ekathambhī,

nando ca cūḷapanthako;

Pilindarāhulo ceva,

vaṅganto raṭṭhapālako.

Sopāko maṅgalo ceva,

daseva dutiye vagge;

Satañca aṭṭhatiṁsa ca,

gāthā cettha pakāsitā.

Sīhāsaniyavaggo dutiyo.