sutta » kn » tha-ap » Therāpadāna

Subhūtivagga

1. Subhūtittheraapadāna

“Himavantassāvidūre,

nisabho nāma pabbato;

Assamo sukato mayhaṁ,

paṇṇasālā sumāpitā.

Kosiyo nāma nāmena,

jaṭilo uggatāpano;

Ekākiyo adutiyo,

vasāmi nisabhe tadā.

Phalaṁ mūlañca paṇṇañca,

na bhuñjāmi ahaṁ tadā;

Pavattaṁva supātāhaṁ,

upajīvāmi tāvade.

Nāhaṁ kopemi ājīvaṁ,

cajamānopi jīvitaṁ;

Ārādhemi sakaṁ cittaṁ,

vivajjemi anesanaṁ.

Rāgūpasaṁhitaṁ cittaṁ,

yadā uppajjate mama;

Sayaṁva paccavekkhāmi,

ekaggo taṁ damemahaṁ.

‘Rajjase rajjanīye ca,

dussanīye ca dussase;

Muyhase mohanīye ca,

nikkhamassu vanā tuvaṁ.

Visuddhānaṁ ayaṁ vāso,

nimmalānaṁ tapassinaṁ;

Mā kho visuddhaṁ dūsesi,

nikkhamassu vanā tuvaṁ.

Agāriko bhavitvāna,

yadā puttaṁ labhissasi;

Ubhopi mā virādhesi,

nikkhamassu vanā tuvaṁ.

Chavālātaṁ yathā kaṭṭhaṁ,

na kvaci kiccakārakaṁ;

Neva gāme araññe vā,

na hi taṁ kaṭṭhasammataṁ.

Chavālātūpamo tvaṁsi,

na gihī nāpi saññato;

Ubhato muttako ajja,

nikkhamassu vanā tuvaṁ.

Siyā nu kho tava etaṁ,

ko pajānāti te idaṁ;

Saddhādhuraṁ vahisi me,

kosajjabahulāya ca.

Jigucchissanti taṁ viññū,

asuciṁ nāgariko yathā;

Ākaḍḍhitvāna isayo,

codayissanti taṁ sadā.

Taṁ viññū pavadissanti,

samatikkantasāsanaṁ;

Saṁvāsaṁ alabhanto hi,

kathaṁ jīvihisi tuvaṁ.

Tidhā pabhinnaṁ mātaṅgaṁ,

kuñjaraṁ saṭṭhihāyanaṁ;

Balī nāgo upagantvā,

yūthā nīharate gajaṁ.

Yūthā vinissaṭo santo,

sukhaṁ sātaṁ na vindati;

Dukkhito vimano hoti,

pajjhāyanto pavedhati.

Tatheva jaṭilā tampi,

nīharissanti dummatiṁ;

Tehi tvaṁ nissaṭo santo,

sukhaṁ sātaṁ na lacchasi.

Divā vā yadi vā rattiṁ,

sokasallasamappito;

Ḍayhasi pariḷāhena,

gajo yūthāva nissaṭo.

Jātarūpaṁ yathā kūṭaṁ,

neva jhāyati katthaci;

Tathā sīlavihīno tvaṁ,

na jhāyissasi katthaci.

Agāraṁ vasamānopi,

kathaṁ jīvihisi tuvaṁ;

Mattikaṁ pettikañcāpi,

natthi te nihitaṁ dhanaṁ.

Sayaṁ kammaṁ karitvāna,

gatte sedaṁ pamocayaṁ;

Evaṁ jīvihisi gehe,

sādhu te taṁ na ruccati.

Evāhaṁ tattha vāremi,

saṅkilesagataṁ manaṁ;

Nānādhammakathaṁ katvā,

pāpā cittaṁ nivārayiṁ’.

Evaṁ me viharantassa,

appamādavihārino;

Tiṁsavassasahassāni,

vipine me atikkamuṁ.

Appamādarataṁ disvā,

uttamatthaṁ gavesakaṁ;

Padumuttarasambuddho,

āgacchi mama santikaṁ.

Timbarūsakavaṇṇābho,

appameyyo anūpamo;

Rūpenāsadiso buddho,

ākāse caṅkamī tadā.

Suphullo sālarājāva,

vijjūvabbhaghanantare;

Ñāṇenāsadiso buddho,

ākāse caṅkamī tadā.

Sīharājāvasambhīto,

gajarājāva dappito;

Lāsito byaggharājāva,

ākāse caṅkamī tadā.

Siṅgīnikkhasavaṇṇābho,

khadiraṅgārasannibho;

Maṇi yathā jotiraso,

ākāse caṅkamī tadā.

Visuddhakelāsanibho,

puṇṇamāyeva candimā;

Majjhanhikeva sūriyo,

ākāse caṅkamī tadā.

Disvā nabhe caṅkamantaṁ,

evaṁ cintesahaṁ tadā;

‘Devo nu kho ayaṁ satto,

udāhu manujo ayaṁ.

Na me suto vā diṭṭho vā,

mahiyā ediso naro;

Api mantapadaṁ atthi,

ayaṁ satthā bhavissati’.

Evāhaṁ cintayitvāna,

sakaṁ cittaṁ pasādayiṁ;

Nānāpupphañca gandhañca,

sannipātesahaṁ tadā.

Pupphāsanaṁ paññapetvā,

sādhucittaṁ manoramaṁ;

Narasārathinaṁ aggaṁ,

idaṁ vacanamabraviṁ.

‘Idaṁ me āsanaṁ vīra,

paññattaṁ tavanucchavaṁ;

Hāsayanto mamaṁ cittaṁ,

nisīda kusumāsane’.

Nisīdi tattha bhagavā,

asambhītova kesarī;

Sattarattindivaṁ buddho,

pavare kusumāsane.

Namassamāno aṭṭhāsiṁ,

sattarattindivaṁ ahaṁ;

Vuṭṭhahitvā samādhimhā,

satthā loke anuttaro;

Mama kammaṁ pakittento,

idaṁ vacanamabravi.

‘Bhāvehi buddhānussatiṁ,

bhāvanānamanuttaraṁ;

Imaṁ satiṁ bhāvayitvā,

pūrayissasi mānasaṁ.

Tiṁsakappasahassāni,

devaloke ramissasi;

Asītikkhattuṁ devindo,

devarajjaṁ karissasi;

Sahassakkhattuṁ cakkavattī,

rājā raṭṭhe bhavissasi.

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ;

Anubhossasi taṁ sabbaṁ,

buddhānussatiyā phalaṁ.

Bhavābhave saṁsaranto,

mahābhogaṁ labhissasi;

Bhoge te ūnatā natthi,

buddhānussatiyā phalaṁ.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Asītikoṭiṁ chaḍḍetvā,

dāse kammakare bahū;

Gotamassa bhagavato,

sāsane pabbajissasi.

Ārādhayitvā sambuddhaṁ,

gotamaṁ sakyapuṅgavaṁ;

Subhūti nāma nāmena,

hessati satthu sāvako.

Bhikkhusaṅghe nisīditvā,

dakkhiṇeyyaguṇamhi taṁ;

Tathāraṇavihāre ca,

dvīsu agge ṭhapessati’.

Idaṁ vatvāna sambuddho,

jalajuttamanāmako;

Nabhaṁ abbhuggamī vīro,

haṁsarājāva ambare.

Sāsito lokanāthena,

namassitvā tathāgataṁ;

Sadā bhāvemi mudito,

buddhānussatimuttamaṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsaṁ agacchahaṁ.

Asītikkhattuṁ devindo,

devarajjamakārayiṁ;

Sahassakkhattuṁ rājā ca,

cakkavattī ahosahaṁ.

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ;

Anubhomi susampattiṁ,

buddhānussatiyā phalaṁ.

Bhavābhave saṁsaranto,

mahābhogaṁ labhāmahaṁ;

Bhoge me ūnatā natthi,

buddhānussatiyā phalaṁ.

Satasahassito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

buddhānussatiyā phalaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā subhūti thero imā gāthāyo abhāsitthāti.

Subhūtittherassāpadānaṁ paṭhamaṁ.