sutta » kn » tha-ap » Therāpadāna

Subhūtivagga

5. Annasaṁsāvakattheraapadāna

“Suvaṇṇavaṇṇaṁ sambuddhaṁ,

Gacchantaṁ antarāpaṇe;

Kañcanagghiyasaṅkāsaṁ,

Bāttiṁsavaralakkhaṇaṁ.

Siddhatthaṁ lokapajjotaṁ,

appameyyaṁ anopamaṁ;

Alatthaṁ paramaṁ pītiṁ,

disvā dantaṁ jutindharaṁ.

Sambuddhaṁ abhināmetvā,

bhojayiṁ taṁ mahāmuniṁ;

Mahākāruṇiko loke,

anumodi mamaṁ tadā.

Tasmiṁ mahākāruṇike,

paramassāsakārake;

Buddhe cittaṁ pasādetvā,

kappaṁ saggamhi modahaṁ.

Catunnavutito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

bhikkhādānassidaṁ phalaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā annasaṁsāvako thero imā gāthāyo abhāsitthāti.

Annasaṁsāvakattherassāpadānaṁ pañcamaṁ.