sutta » kn » tha-ap » Therāpadāna

Subhūtivagga

4. Pañcasīlasamādāniyattheraapadāna

“Nagare candavatiyā,

bhatako āsahaṁ tadā;

Parakammāyane yutto,

pabbajjaṁ na labhāmahaṁ.

Mahandhakārapihitā,

tividhaggīhi ḍayhare;

Kena nu kho upāyena,

visaṁyutto bhave ahaṁ.

Deyyadhammo ca me natthi,

varāko bhatako ahaṁ;

Yannūnāhaṁ pañcasīlaṁ,

rakkheyyaṁ paripūrayaṁ.

Anomadassissa munino,

nisabho nāma sāvako;

Tamahaṁ upasaṅkamma,

pañcasikkhāpadaggahiṁ.

Vassasatasahassāni,

āyu vijjati tāvade;

Tāvatā pañcasīlāni,

paripuṇṇāni gopayiṁ.

Maccukāle ca sampatte,

devā assāsayanti maṁ;

‘Ratho sahassayutto te,

mārisāyaṁ upaṭṭhito’.

Vattante carime citte,

mama sīlaṁ anussariṁ;

Tena kammena sukatena,

tāvatiṁsaṁ agacchahaṁ.

Tiṁsakkhattuñca devindo,

devarajjamakārayiṁ;

Dibbasukhaṁ anubhaviṁ,

accharāhi purakkhato.

Pañcasattatikkhattuñca,

cakkavattī ahosahaṁ;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Devalokā cavitvāna,

sukkamūlena codito;

Pure vesāliyaṁ jāto,

mahāsāle suaḍḍhake.

Vassūpanāyike kāle,

dippante jinasāsane;

Mātā ca me pitā ceva,

pañcasikkhāpadaggahuṁ.

Saha sutvānahaṁ sīlaṁ,

mama sīlaṁ anussariṁ;

Ekāsane nisīditvā,

arahattamapāpuṇiṁ.

<b>Jātiyā pañcavassena</b>,

arahattamapāpuṇiṁ;

Upasampādayi buddho,

guṇamaññāya cakkhumā.

Paripuṇṇāni gopetvā,

pañcasikkhāpadānahaṁ;

Aparimeyye ito kappe,

vinipātaṁ na gacchahaṁ.

Svāhaṁ yasamanubhaviṁ,

tesaṁ sīlāna vāhasā;

Kappakoṭimpi kittento,

kittaye ekadesakaṁ.

Pañca sīlāni gopetvā,

tayo hetū labhāmahaṁ;

Dīghāyuko mahābhogo,

tikkhapañño bhavāmahaṁ.

Saṅkittento ca sabbesaṁ,

adhimattañca porisaṁ;

Bhavābhave saṁsaritvā,

ete ṭhāne labhāmahaṁ.

Aparimeyyasīlesu,

vattantā jinasāvakā;

Bhavesu yadi rajjeyyuṁ,

vipāko kīdiso bhave.

Suciṇṇaṁ me pañcasīlaṁ,

bhatakena tapassinā;

Tena sīlenahaṁ ajja,

mocayiṁ sabbabandhanā.

Aparimeyye ito kappe,

pañca sīlāni gopayiṁ;

Duggatiṁ nābhijānāmi,

pañcasīlānidaṁ phalaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pañcasīlasamādāniyo thero imā gāthāyo abhāsitthāti.

Pañcasīlasamādāniyattherassāpadānaṁ catutthaṁ.