sutta » kn » tha-ap » Therāpadāna

Subhūtivagga

6. Dhūpadāyakattheraapadāna

“Siddhatthassa bhagavato,

lokajeṭṭhassa tādino;

Kuṭidhūpaṁ mayā dinnaṁ,

vippasannena cetasā.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Sabbesampi piyo homi,

dhūpadānassidaṁ phalaṁ.

Catunnavutito kappe,

yaṁ dhūpamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

dhūpadānassidaṁ phalaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā dhūpadāyako thero imā gāthāyo abhāsitthāti.

Dhūpadāyakattherassāpadānaṁ chaṭṭhaṁ.