sutta » kn » tha-ap » Therāpadāna

Kuṇḍadhānavagga

1. Kuṇḍadhānattheraapadāna

“Sattāhaṁ paṭisallīnaṁ,

sayambhuṁ aggapuggalaṁ;

Pasannacitto sumano,

buddhaseṭṭhaṁ upaṭṭhahiṁ.

Vuṭṭhitaṁ kālamaññāya,

padumuttaraṁ mahāmuniṁ;

Mahantiṁ kadalīkaṇṇiṁ,

gahetvā upagacchahaṁ.

Paṭiggahetvā bhagavā,

sabbaññū lokanāyako;

Mama cittaṁ pasādento,

paribhuñji mahāmuni.

Paribhuñjitvā sambuddho,

satthavāho anuttaro;

Sakāsane nisīditvā,

imā gāthā abhāsatha.

‘Ye ca santi samitāro,

yakkhā imamhi pabbate;

Araññe bhūtabhabyāni,

suṇantu vacanaṁ mama.

Yo so buddhaṁ upaṭṭhāsi,

migarājaṁva kesariṁ;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Ekādasañcakkhattuṁ so,

devarājā bhavissati;

Catutiṁsatikkhattuñca,

cakkavattī bhavissati.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Akkositvāna samaṇe,

sīlavante anāsave;

Pāpakammavipākena,

nāmadheyyaṁ labhissati.

Tassa dhamme sudāyādo,

oraso dhammanimmito;

Kuṇḍadhānoti nāmena,

sāvako so bhavissati’.

Pavivekamanuyutto,

jhāyī jhānarato ahaṁ;

Tosayitvāna satthāraṁ,

viharāmi anāsavo.

Sāvakehi parivuto,

bhikkhusaṅghapurakkhato;

Bhikkhusaṅghe nisīditvā,

salākaṁ gāhayī jino.

Ekaṁsaṁ cīvaraṁ katvā,

vanditvā lokanāyakaṁ;

Vadataṁ varassa purato,

paṭhamaṁ aggahesahaṁ.

Tena kammena bhagavā,

dasasahassikampako;

Bhikkhusaṅghe nisīditvā,

aggaṭṭhāne ṭhapesi maṁ.

Vīriyaṁ me dhuradhorayhaṁ,

yogakkhemādhivāhanaṁ;

Dhāremi antimaṁ dehaṁ,

sammāsambuddhasāsane.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kuṇḍadhāno thero imā gāthāyo abhāsitthāti.

Kuṇḍadhānattherassāpadānaṁ paṭhamaṁ.