sutta » kn » tha-ap » Therāpadāna

Kuṇḍadhānavagga

2. Sāgatattheraapadāna

“Sobhito nāma nāmena,

ahosiṁ brāhmaṇo tadā;

Purakkhato sasissehi,

ārāmaṁ agamāsahaṁ.

Bhagavā tamhi samaye,

bhikkhusaṅghapurakkhato;

Ārāmadvārā nikkhamma,

aṭṭhāsi purisuttamo.

Tamaddasāsiṁ sambuddhaṁ,

dantaṁ dantapurakkhataṁ;

Sakaṁ cittaṁ pasādetvā,

santhaviṁ lokanāyakaṁ.

Ye keci pādapā sabbe,

mahiyā te virūhare;

Buddhimanto tathā sattā,

ruhanti jinasāsane.

Satthavāhosi sappañño,

mahesi bahuke jane;

Vipathā uddharitvāna,

pathaṁ ācikkhase tuvaṁ.

Danto dantaparikiṇṇo,

jhāyī jhānaratehi ca;

Ātāpī pahitattehi,

upasantehi tādibhi.

Alaṅkato parisāhi,

puññañāṇehi sobhati;

Pabhā niddhāvate tuyhaṁ,

sūriyodayane yathā.

Pasannacittaṁ disvāna,

mahesī padumuttaro;

Bhikkhusaṅghe ṭhito satthā,

imā gāthā abhāsatha.

‘Yo so hāsaṁ janetvāna,

mamaṁ kittesi brāhmaṇo;

Kappānaṁ satasahassaṁ,

devaloke ramissati.

Tusitā hi cavitvāna,

sukkamūlena codito;

Gotamassa bhagavato,

sāsane pabbajissati.

Tena kammena sukatena,

arahattaṁ labhissati;

Sāgato nāma nāmena,

hessati satthu sāvako’.

Pabbajitvāna kāyena,

pāpakammaṁ vivajjayiṁ;

Vacīduccaritaṁ hitvā,

ājīvaṁ parisodhayiṁ.

Evaṁ viharamānohaṁ,

tejodhātūsu kovido;

Sabbāsave pariññāya,

viharāmi anāsavo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sāgato thero imā gāthāyo abhāsitthāti.

Sāgatattherassāpadānaṁ dutiyaṁ.