sutta » kn » tha-ap » Therāpadāna

Kuṇḍadhānavagga

3 Mahākaccānattheraapadāna

“Padumuttaranāthassa,

padumaṁ nāma cetiyaṁ;

Silāsanaṁ kārayitvā,

suvaṇṇenābhilepayiṁ.

Ratanāmayachattañca,

paggayha vāḷabījaniṁ;

Buddhassa abhiropesiṁ,

lokabandhussa tādino.

Yāvatā devatā bhummā,

sabbe sannipatuṁ tadā;

Ratanāmayachattānaṁ,

vipākaṁ kathayissati.

Tañca sabbaṁ suṇissāma,

kathayantassa satthuno;

Bhiyyo hāsaṁ janeyyāma,

sammāsambuddhasāsane.

Hemāsane nisīditvā,

sayambhū aggapuggalo;

Bhikkhusaṅghaparibyūḷho,

imā gāthā abhāsatha.

‘Yenidaṁ āsanaṁ dinnaṁ,

sovaṇṇaṁ ratanāmayaṁ;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Tiṁsa kappāni devindo,

devarajjaṁ karissati;

Samantā yojanasataṁ,

ābhāyābhibhavissati.

Manussalokamāgantvā,

cakkavattī bhavissati;

Pabhassaroti nāmena,

uggatejo bhavissati.

Divā vā yadi vā rattiṁ,

sataraṁsīva uggato;

Samantā aṭṭharatanaṁ,

ujjotissati khattiyo.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tusitā hi cavitvāna,

sukkamūlena codito;

Kaccāno nāma nāmena,

brahmabandhu bhavissati.

So pacchā pabbajitvāna,

arahā hessatināsavo;

Gotamo lokapajjoto,

aggaṭṭhāne ṭhapessati.

Saṅkhittapucchitaṁ pañhaṁ,

Vitthārena kathessati;

Kathayanto ca taṁ pañhaṁ,

Ajjhāsayaṁ pūrayissati’.

Aḍḍhe kule abhijāto,

brāhmaṇo mantapāragū;

Ohāya dhanadhaññāni,

pabbajiṁ anagāriyaṁ.

Saṅkhittenapi pucchante,

vitthārena kathemahaṁ;

Ajjhāsayaṁ tesaṁ pūremi,

tosemi dvipaduttamaṁ.

Tosito me mahāvīro,

sayambhū aggapuggalo;

Bhikkhusaṅghe nisīditvā,

etadagge ṭhapesi maṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā mahākaccāno thero imā gāthāyo abhāsitthāti.

Mahākaccānattherassāpadānaṁ tatiyaṁ.