sutta » kn » tha-ap » Therāpadāna

Kuṇḍadhānavagga

4. Kāḷudāyittheraapadāna

“Padumuttarabuddhassa,

lokajeṭṭhassa tādino;

Addhānaṁ paṭipannassa,

carato cārikaṁ tadā.

Suphullaṁ padumaṁ gayha,

uppalaṁ mallikañcahaṁ;

Paramannaṁ gahetvāna,

adāsiṁ satthuno ahaṁ.

Paribhuñji mahāvīro,

paramannaṁ subhojanaṁ;

Tañca pupphaṁ gahetvāna,

janassa sampadassayi.

Iṭṭhaṁ kantaṁ piyaṁ loke,

jalajaṁ pupphamuttamaṁ;

Sudukkaraṁ kataṁ tena,

yo me pupphaṁ adāsidaṁ.

Yo pupphamabhiropesi,

paramannañcadāsi me;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

‘Dasa aṭṭha cakkhattuṁ so,

devarajjaṁ karissati;

Uppalaṁ padumañcāpi,

mallikañca taduttari.

Assa puññavipākena,

dibbagandhasamāyutaṁ;

Ākāse chadanaṁ katvā,

dhārayissati tāvade.

Pañcavīsatikkhattuñca,

cakkavattī bhavissati;

Pathabyā rajjaṁ pañcasataṁ,

vasudhaṁ āvasissati.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Sakakammābhiraddho so,

sukkamūlena codito;

Sakyānaṁ nandijanano,

ñātibandhu bhavissati.

So pacchā pabbajitvāna,

sukkamūlena codito;

Sabbāsave pariññāya,

nibbāyissatināsavo.

Paṭisambhidamanuppattaṁ,

katakiccamanāsavaṁ;

Gotamo lokabandhu taṁ,

etadagge ṭhapessati.

Padhānapahitatto so,

upasanto nirūpadhi;

Udāyī nāma nāmena,

hessati satthu sāvako’.

Rāgo doso ca moho ca,

māno makkho ca dhaṁsito;

Sabbāsave pariññāya,

viharāmi anāsavo.

Tosayiñcāpi sambuddhaṁ,

ātāpī nipako ahaṁ;

Pasādito ca sambuddho,

etadagge ṭhapesi maṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kāḷudāyī thero imā gāthāyo abhāsitthāti.

Kāḷudāyittherassāpadānaṁ catutthaṁ.