sutta » kn » tha-ap » Therāpadāna

Kuṇḍadhānavagga

7. Lasuṇadāyakattheraapadāna

“Himavantassāvidūre,

tāpaso āsahaṁ tadā;

Lasuṇaṁ upajīvāmi,

lasuṇaṁ mayhabhojanaṁ.

Khāriyo pūrayitvāna,

saṅghārāmamagacchahaṁ;

Haṭṭho haṭṭhena cittena,

saṅghassa lasuṇaṁ adaṁ.

Vipassissa naraggassa,

sāsane niratassahaṁ;

Saṅghassa lasuṇaṁ datvā,

kappaṁ saggamhi modahaṁ.

Ekanavutito kappe,

lasuṇaṁ yamadaṁ tadā;

Duggatiṁ nābhijānāmi,

lasuṇassa idaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā lasuṇadāyako thero imā gāthāyo abhāsitthāti.

Lasuṇadāyakattherassāpadānaṁ sattamaṁ.