sutta » kn » tha-ap » Therāpadāna

Kuṇḍadhānavagga

9. Dhammacakkikattheraapadāna

“Siddhatthassa bhagavato,

sīhāsanassa sammukhā;

Dhammacakkaṁ me ṭhapitaṁ,

sukataṁ viññuvaṇṇitaṁ.

Cāruvaṇṇova sobhāmi,

sayoggabalavāhano;

Parivārenti maṁ niccaṁ,

anuyantā bahujjanā.

Saṭṭhitūriyasahassehi,

paricāremahaṁ sadā;

Parivārena sobhāmi,

puññakammassidaṁ phalaṁ.

Catunnavutito kappe,

yaṁ cakkaṁ ṭhapayiṁ ahaṁ;

Duggatiṁ nābhijānāmi,

dhammacakkassidaṁ phalaṁ.

Ito ekādase kappe,

aṭṭhāsiṁsu janādhipā;

Sahassarājanāmena,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā dhammacakkiko thero imā gāthāyo abhāsitthāti.

Dhammacakkikattherassāpadānaṁ navamaṁ.