sutta » kn » tha-ap » Therāpadāna

Kuṇḍadhānavagga

10. Kapparukkhiyattheraapadāna

“Siddhatthassa bhagavato,

thūpaseṭṭhassa sammukhā;

Vicittadusse lagetvā,

kapparukkhaṁ ṭhapesahaṁ.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Sobhayanto mama dvāraṁ,

kapparukkho patiṭṭhati.

Ahañca parisā ceva,

ye keci mama vassitā;

Tamhā dussaṁ gahetvāna,

nivāsema mayaṁ sadā.

Catunnavutito kappe,

yaṁ rukkhaṁ ṭhapayiṁ ahaṁ;

Duggatiṁ nābhijānāmi,

kapparukkhassidaṁ phalaṁ.

Ito ca sattame kappe,

suceḷā aṭṭha khattiyā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kapparukkhiyo thero imā gāthāyo abhāsitthāti.

Kapparukkhiyattherassāpadānaṁ dasamaṁ.

Kuṇḍadhānavaggo catuttho.

Tassuddānaṁ

Kuṇḍasāgatakaccānā,

udāyī mogharājako;

Adhimutto lasuṇado,

āyāgī dhammacakkiko;

Kapparukkhī ca dasamo,

gāthā dvayadasasataṁ.