sutta » kn » tha-ap » Therāpadāna

Upālivagga

1 Bhāgineyyupālittheraapadāna

“Khīṇāsavasahassehi,

parivuto lokanāyako;

Vivekamanuyutto so,

gacchate paṭisallituṁ.

Ajinena nivatthohaṁ,

tidaṇḍaparidhārako;

Bhikkhusaṅghaparibyūḷhaṁ,

addasaṁ lokanāyakaṁ.

Ekaṁsaṁ ajinaṁ katvā,

sire katvāna añjaliṁ;

Sambuddhaṁ abhivādetvā,

santhaviṁ lokanāyakaṁ.

Yathāṇḍajā ca saṁsedā,

opapātī jalābujā;

Kākādipakkhino sabbe,

antalikkhacarā sadā.

‘Ye keci pāṇabhūtatthi,

saññino vā asaññino;

Sabbe te tava ñāṇamhi,

anto honti samogadhā.

Gandhā ca pabbateyyā ye,

himavantanaguttame;

Sabbe te tava sīlamhi,

kalāyapi na yujjare.

Mohandhakārapakkhando,

ayaṁ loko sadevako;

Tava ñāṇamhi jotante,

andhakārā vidhaṁsitā.

Yathā atthaṅgate sūriye,

honti sattā tamogatā;

Evaṁ buddhe anuppanne,

hoti loko tamogato.

Yathodayanto ādicco,

vinodeti tamaṁ sadā;

Tatheva tvaṁ buddhaseṭṭha,

viddhaṁsesi tamaṁ sadā.

Padhānapahitattosi,

buddho loke sadevake;

Tava kammābhiraddhena,

tosesi janataṁ bahuṁ’.

Taṁ sabbaṁ anumoditvā,

padumuttaro mahāmuni;

Nabhaṁ abbhuggamī dhīro,

haṁsarājāva ambare.

Abbhuggantvāna sambuddho,

mahesi padumuttaro;

Antalikkhe ṭhito satthā,

imā gāthā abhāsatha.

Yenidaṁ thavitaṁ ñāṇaṁ,

opammehi samāyutaṁ;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

‘Aṭṭhārasañca khattuṁ so,

devarājā bhavissati;

Pathabyā rajjaṁ tisataṁ,

vasudhaṁ āvasissati.

Pañcavīsatikkhattuñca,

cakkavattī bhavissati;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tusitā hi cavitvāna,

sukkamūlena codito;

Hīnova jātiyā santo,

upāli nāma hessati.

So pacchā pabbajitvāna,

virājetvāna pāpakaṁ;

Sabbāsave pariññāya,

nibbāyissatināsavo.

Tuṭṭho ca gotamo buddho,

sakyaputto mahāyaso;

Vinayādhigataṁ tassa,

etadagge ṭhapessati’.

Saddhāyāhaṁ pabbajito,

katakicco anāsavo;

Sabbāsave pariññāya,

viharāmi anāsavo.

Bhagavā cānukampī maṁ,

vinayehaṁ visārado;

Sakakammābhiraddho ca,

viharāmi anāsavo.

Saṁvuto pātimokkhamhi,

indriyesu ca pañcasu;

Dhāremi vinayaṁ sabbaṁ,

kevalaṁ ratanākaraṁ.

Mamañca guṇamaññāya,

satthā loke anuttaro;

Bhikkhusaṅghe nisīditvā,

etadagge ṭhapesi maṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā upāli thero imā gāthāyo abhāsitthāti.

Bhāgineyyupālittherassāpadānaṁ paṭhamaṁ.