sutta » kn » tha-ap » Therāpadāna

Upālivagga

3 Kāḷigodhāputtabhaddiyattheraapadāna

“Padumuttarasambuddhaṁ,

mettacittaṁ mahāmuniṁ;

Upeti janatā sabbā,

sabbalokagganāyakaṁ.

Sattukañca baddhakañca,

āmisaṁ pānabhojanaṁ;

Dadanti satthuno sabbe,

puññakkhette anuttare.

Ahampi dānaṁ dassāmi,

devadevassa tādino;

Buddhaseṭṭhaṁ nimantetvā,

saṅghampi ca anuttaraṁ.

Uyyojitā mayā cete,

nimantesuṁ tathāgataṁ;

Kevalaṁ bhikkhusaṅghañca,

puññakkhettaṁ anuttaraṁ.

Satasahassapallaṅkaṁ,

sovaṇṇaṁ gonakatthataṁ;

Tūlikāpaṭalikāya,

khomakappāsikehi ca;

Mahārahaṁ paññāpayiṁ,

āsanaṁ buddhayuttakaṁ.

Padumuttaro lokavidū,

devadevo narāsabho;

Bhikkhusaṅghaparibyūḷho,

mama dvāramupāgami.

Paccuggantvāna sambuddhaṁ,

lokanāthaṁ yasassinaṁ;

Pasannacitto sumano,

abhināmayiṁ saṅgharaṁ.

Bhikkhūnaṁ satasahassaṁ,

buddhañca lokanāyakaṁ;

Pasannacitto sumano,

paramannena tappayiṁ.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Bhikkhusaṅghe nisīditvā,

imā gāthā abhāsatha.

‘Yenidaṁ āsanaṁ dinnaṁ,

sovaṇṇaṁ gonakatthataṁ;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Catusattatikkhattuṁ so,

devarajjaṁ karissati;

Anubhossati sampattiṁ,

accharāhi purakkhato.

Padesarajjaṁ sahassaṁ,

vasudhaṁ āvasissati;

Ekapaññāsakkhattuñca,

cakkavattī bhavissati.

Sabbāsu bhavayonīsu,

uccākulī bhavissati;

So ca pacchā pabbajitvā,

sukkamūlena codito;

Bhaddiyo nāma nāmena,

hessati satthu sāvako’.

Vivekamanuyuttomhi,

pantasenanivāsahaṁ;

Phalañcādhigataṁ sabbaṁ,

cattaklesomhi ajjahaṁ.

Mama sabbaṁ abhiññāya,

sabbaññū lokanāyako;

Bhikkhusaṅghe nisīditvā,

etadagge ṭhapesi maṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā bhaddiyo kāḷigodhāya putto thero imā gāthāyo abhāsitthāti.

Bhaddiyassa kāḷigodhāya puttattherassāpadānaṁ tatiyaṁ.