sutta » kn » tha-ap » Therāpadāna

Upālivagga

4. Sanniṭṭhāpakattheraapadāna

“Araññe kuṭikaṁ katvā,

vasāmi pabbatantare;

Lābhālābhena santuṭṭho,

yasena ayasena ca.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Vasīsatasahassehi,

āgacchi mama santikaṁ.

Upāgataṁ mahānāgaṁ,

jalajuttamanāmakaṁ;

Tiṇasantharaṁ paññāpetvā,

adāsiṁ satthuno ahaṁ.

Pasannacitto sumano,

āmaṇḍaṁ pānīyañcahaṁ;

Adāsiṁ ujubhūtassa,

vippasannena cetasā.

Satasahassito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

āmaṇḍassa idaṁ phalaṁ.

Ekatālīsakappamhi,

eko āsiṁ arindamo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sanniṭṭhāpako thero imā gāthāyo abhāsitthāti.

Sanniṭṭhāpakattherassāpadānaṁ catutthaṁ.