sutta » kn » tha-ap » Therāpadāna

Upālivagga

5. Pañcahatthiyattheraapadāna

“Sumedho nāma sambuddho,

gacchate antarāpaṇe;

Okkhittacakkhu mitabhāṇī,

satimā saṁvutindriyo.

Pañca uppalahatthāni,

āveḷatthaṁ ahaṁsu me;

Tena buddhaṁ apūjesiṁ,

pasanno sehi pāṇibhi.

Āropitā ca te pupphā,

chadanaṁ assu satthuno;

Samādhiṁsu mahānāgaṁ,

sissā ācariyaṁ yathā.

Tiṁsakappasahassamhi,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ito vīsakappasate,

ahesuṁ pañca khattiyā;

Hatthiyā nāma nāmena,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pañcahatthiyo thero imā gāthāyo abhāsitthāti.

Pañcahatthiyattherassāpadānaṁ pañcamaṁ.