sutta » kn » tha-ap » Therāpadāna

Upālivagga

6. Padumacchadaniyattheraapadāna

“Nibbute lokanāthamhi,

vipassimhaggapuggale;

Suphullapadumaṁ gayha,

citamāropayiṁ ahaṁ.

Āropite ca citake,

vehāsaṁ nabhamuggami;

Ākāse chadanaṁ katvā,

citakamhi adhārayi.

Ekanavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Sattatālīsito kappe,

padumissaranāmako;

Cāturanto vijitāvī,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā padumacchadaniyo thero imā gāthāyo abhāsitthāti.

Padumacchadaniyattherassāpadānaṁ chaṭṭhaṁ.