sutta » kn » tha-ap » Therāpadāna

Upālivagga

7. Sayanadāyakattheraapadāna

“Siddhatthassa bhagavato,

mettacittassa tādino;

Sayanaggaṁ mayā dinnaṁ,

dussabhaṇḍehi atthataṁ.

Paṭiggahesi bhagavā,

kappiyaṁ sayanāsanaṁ;

Uṭṭhāya sayanā tamhā,

vehāsaṁ uggamī jino.

Catunnavutito kappe,

yaṁ sayanamadāsahaṁ;

Duggatiṁ nābhijānāmi,

sayanassa idaṁ phalaṁ.

Ekapaññāsito kappe,

varako devasavhayo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sayanadāyako thero imā gāthāyo abhāsitthāti.

Sayanadāyakattherassāpadānaṁ sattamaṁ.