sutta » kn » tha-ap » Therāpadāna

Upālivagga

8 Caṅkamanadāyakattheraapadāna

“Atthadassissa munino,

lokajeṭṭhassa tādino;

Iṭṭhakāhi cinitvāna,

caṅkamaṁ kārayiṁ ahaṁ.

Uccato pañcaratanaṁ,

caṅkamaṁ sādhumāpitaṁ;

Āyāmato hatthasataṁ,

bhāvanīyyaṁ manoramaṁ.

Paṭiggahesi bhagavā,

atthadassī naruttamo;

Hatthena pulinaṁ gayha,

imā gāthā abhāsatha.

‘Iminā pulinadānena,

caṅkamaṁ sukatena ca;

Sattaratanasampannaṁ,

pulinaṁ anubhossati.

Tīṇi kappāni devesu,

devarajjaṁ karissati;

Anubhossati sampattiṁ,

accharāhi purakkhato.

Manussalokamāgantvā,

rājā raṭṭhe bhavissati;

Tikkhattuṁ cakkavattī ca,

mahiyā so bhavissati’.

Aṭṭhārase kappasate,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

caṅkamassa idaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā caṅkamanadāyako thero imā gāthāyo abhāsitthāti.

Caṅkamanadāyakattherassāpadānaṁ aṭṭhamaṁ.