sutta » kn » tha-ap » Therāpadāna

Bījanivagga

1. Vidhūpanadāyakattheraapadāna

“Padumuttarabuddhassa,

lokajeṭṭhassa tādino;

Bījanikā mayā dinnā,

dvipadindassa tādino.

Sakaṁ cittaṁ pasādetvā,

paggahetvāna añjaliṁ;

Sambuddhamabhivādetvā,

pakkamiṁ uttarāmukho.

Bījaniṁ paggahetvāna,

satthā lokagganāyako;

Bhikkhusaṅghe ṭhito santo,

imā gāthā abhāsatha.

‘Iminā bījanidānena,

cittassa paṇidhīhi ca;

Kappānaṁ satasahassaṁ,

vinipātaṁ na gacchati’.

Āraddhavīriyo pahitatto,

Cetoguṇasamāhito;

Jātiyā sattavassohaṁ,

Arahattaṁ apāpuṇiṁ.

Saṭṭhikappasahassamhi,

bījamānasanāmakā;

Soḷasāsiṁsu rājāno,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā vidhūpanadāyako thero imā gāthāyo abhāsitthāti.

Vidhūpanadāyakattherassāpadānaṁ paṭhamaṁ.