sutta » kn » tha-ap » Therāpadāna

Bījanivagga

3. Sayanadāyakattheraapadāna

“Padumuttarabuddhassa,

sabbalokānukampino;

Sayanaṁ tassa pādāsiṁ,

vippasannena cetasā.

Tena sayanadānena,

sukhette bījasampadā;

Bhogā nibbattare tassa,

sayanassa idaṁ phalaṁ.

Ākāse seyyaṁ kappemi,

dhāremi pathaviṁ imaṁ;

Pāṇesu me issariyaṁ,

sayanassa idaṁ phalaṁ.

Pañcakappasahassamhi,

aṭṭha āsuṁ mahātejā;

Catuttiṁse kappasate,

caturo ca mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sayanadāyako thero imā gāthāyo abhāsitthāti.

Sayanadāyakattherassāpadānaṁ tatiyaṁ.