sutta » kn » tha-ap » Therāpadāna

Bījanivagga

4 Gandhodakiyattheraapadāna

“Padumuttarabuddhassa,

mahābodhimaho ahu;

Vicittaṁ ghaṭamādāya,

gandhodakamadāsahaṁ.

Nhānakāle ca bodhiyā,

mahāmegho pavassatha;

Ninnādo ca mahā āsi,

asaniyā phalantiyā.

Tenevāsanivegena,

tattha kālaṅkato ahaṁ;

Devaloke ṭhito santo,

imā gāthā abhāsahaṁ.

‘Aho buddhā aho dhammā,

aho no satthusampadā;

Kaḷevaraṁ me patitaṁ,

devaloke ramāmahaṁ.

Ubbiddhaṁ bhavanaṁ mayhaṁ,

Satabhūmaṁ samuggataṁ;

Kaññāsatasahassāni,

Parivārenti maṁ sadā.

Ābādhā me na vijjanti,

soko mayhaṁ na vijjati;

Pariḷāhaṁ na passāmi,

puññakammassidaṁ phalaṁ.

Aṭṭhavīse kappasate,

rājā saṁvasito ahuṁ;

Sattaratanasampanno,

cakkavattī mahabbalo’.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā gandhodakiyo thero imā gāthāyo abhāsitthāti.

Gandhodakiyattherassāpadānaṁ catutthaṁ.