sutta » kn » tha-ap » Therāpadāna

Bījanivagga

6. Saparivārāsanattheraapadāna

“Padumuttarabuddhassa,

piṇḍapātaṁ adāsahaṁ;

Gantvā kiliṭṭhakaṁ ṭhānaṁ,

mallikāhi parikkhitaṁ.

Tamhāsanamhi āsīno,

buddho lokagganāyako;

Akittayi piṇḍapātaṁ,

ujubhūto samāhito.

Yathāpi bhaddake khette,

bījaṁ appampi ropitaṁ;

Sammā dhāraṁ pavecchante,

phalaṁ toseti kassakaṁ.

Tathevāyaṁ piṇḍapāto,

sukhette ropito tayā;

Bhave nibbattamānamhi,

phalaṁ te tosayissati.

Idaṁ vatvāna sambuddho,

jalajuttamanāmako;

Piṇḍapātaṁ gahetvāna,

pakkāmi uttarāmukho.

Saṁvuto pātimokkhasmiṁ,

indriyesu ca pañcasu;

Pavivekamanuyutto,

viharāmi anāsavo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā saparivārāsano thero imā gāthāyo abhāsitthāti.

Saparivārāsanattherassāpadānaṁ chaṭṭhaṁ.