sutta » kn » tha-ap » Therāpadāna

Bījanivagga

7. Pañcadīpakattheraapadāna

“Padumuttarabuddhassa,

sabbabhūtānukampino;

Saddahitvāna saddhamme,

ujudiṭṭhi ahosahaṁ.

Padīpadānaṁ pādāsiṁ,

parivāretvāna bodhiyaṁ;

Saddahanto padīpāni,

akariṁ tāvade ahaṁ.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Ākāse ukkaṁ dhārenti,

dīpadānassidaṁ phalaṁ.

Tirokuṭṭaṁ tiroselaṁ,

samatiggayha pabbataṁ;

Samantā yojanasataṁ,

dassanaṁ anubhomahaṁ.

Tena kammāvasesena,

pattomhi āsavakkhayaṁ;

Dhāremi antimaṁ dehaṁ,

dvipadindassa sāsane.

Catuttiṁse kappasate,

satacakkhusanāmakā;

Rājāhesuṁ mahātejā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pañcadīpako thero imā gāthāyo abhāsitthāti.

Pañcadīpakattherassāpadānaṁ sattamaṁ.