sutta » kn » tha-ap » Therāpadāna

Sakacintaniyavagga

1 Sakacintaniyattheraapadāna

“Pavanaṁ kānanaṁ disvā,

appasaddamanāvilaṁ;

Isīnaṁ anuciṇṇaṁva,

āhutīnaṁ paṭiggahaṁ.

Thūpaṁ katvāna pulinaṁ,

nānāpupphaṁ samokiriṁ;

Sammukhā viya sambuddhaṁ,

nimmitaṁ abhivandahaṁ.

Sattaratanasampanno,

rājā raṭṭhamhi issaro;

Sakakammābhiraddhohaṁ,

pupphapūjāyidaṁ phalaṁ.

Ekanavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

pupphapūjāyidaṁ phalaṁ.

Asītikappenantayaso,

cakkavattī ahosahaṁ;

Sattaratanasampanno,

catudīpamhi issaro.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sakacintaniyo thero imā gāthāyo abhāsitthāti.

Sakacintaniyattherassāpadānaṁ paṭhamaṁ.